पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 अयं वारामेको निलय इति रत्नाकर इति
  श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
 क एवं जानीते निजकरपुटीकोटरगतं
  क्षणादेनं ताम्यत्तिमिनिकरमापास्यति [१]मुनिः ॥ ४३ ॥
 इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
  मितश्च शरणार्थिनः शिखरिपत्त्रिणः शेरते ।
 इतोऽपि वडवानलः सह समस्तसंवर्तकै-
  रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥
 द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विना-
  मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।
 कांश्चिद्द्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः
  पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥
 अये वारांराशे कुलिशकरकोपप्रतिभया-
 दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः ।
 त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
  प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ॥
 किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-
  त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः ।
 मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस-
  च्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥
 रत्नानि रत्नाकर मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि ।
 हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाञ्जि ॥ ४८ ॥
  कल्लोलवेल्लितदृषत्परुषप्रहारै
   रत्नान्यमूनि मकराकर मावसंस्थाः ।
  किं [२]कौस्तुभेन विहितो भवतो न नाम
   याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥


  1. 'बटुः' इति पाठः
  2. एकेनेति शेषः.