पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
अन्योक्तिमुक्तावली ।

 अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।
 दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥
अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥
 हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् ।
 यस्य तीरे तृषक्रान्तः पान्थः पृच्छति कृषिकाम् ॥ २० ॥
 निषेव्य सरितां पत्युस्तटीं पक्षिगणा अपि ।
 यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥
 अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
 लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥
 अन्तः किंचित्किंचिन्मुक्तानामह्ह् विभ्रमं वहसि ।
 दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥ २३ ॥
 अस्ति जलं जलराशौ क्षारं तत्किं विधीयते येन ।
 लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥
 मथितो लङ्घितो बद्धः पीतो यद्यपि सागरः ।
 गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्रपाः ॥ २५ ॥
 यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुपितसर्वस्वः ।
 तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥
 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
 तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ॥ २७ ॥
  स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
   कल्याणिनी भवतु मौक्तिकशुक्तिरेषा
  प्राप्तं मया सकलमेतदतः पयोधे-
   र्यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥ २८ ॥
  आदाय वारि परितः सरितां मुखेभ्यः
   किं तावदर्जितमनेन [१]महार्णवेन ।


  1. 'दुरर्णवेन' इति पाठः.