पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 तथा दावानलान्योक्तिर्धूमान्योक्तिर्जनप्रिया ।
 पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥

अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः ।


 शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता
  किं ब्रूमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे ।
 किं वातः परमस्ति ते स्तुतिपदं त्वं जीवनं देहिनां
  त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १२ ॥
 अब्जं त्वज्जमथाब्जभूस्तत इदं [१]ब्रह्माण्डमन्त्राभव-
  द्विश्वं स्थावरजङ्गमं तदखिलं त्वन्मूलमित्थं पयः ।
 धिक् त्वां चौर इव प्रयासि शनकैर्निःसृत्य जालान्तरे
  बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ १३ ॥
 संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
  मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
 स्वातौ सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
  प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो यान्ति ते ॥ १४ ॥
 स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं
  पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् ।
 एलोशीरलवङ्गचन्दनरसं कर्पूरपारीमिल-
  त्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५ ॥

(इति जलान्योक्तयः ।)
 

अथ समुद्रान्योक्तयः ।


 नावज्ञया न वैदग्ध्यादुदधेर्महिमैव सः ।
 यत्तीरपङ्कमग्नानि महारत्नानि शेरते ॥ १६ ॥
 रत्नैरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः ।
 मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ १७ ॥


  1. ब्रह्माण्डमण्डात्पुनर्विश्वं' इति पाठ,