पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे.। [१ परिच्छेदे - न योग्यानुपलब्धिः स्याद्सत्युक्तं तदप्यूतः ॥२४॥ दुष्टोपल(१)म्भसामग्री शशशृङ्गादिश्चोग्यता । तस्यांनाऽनुपलम्भोऽस्ति नास्ति साऽनुपलम्भने ॥२५॥ न च योश्यतया व्याप्ता शशशृङ्गाऽस्तिता कचित् । ब्रहलादुपलम्भस्त आपाद्येत कथं चन ॥ २६ ॥ नासदासीन्नो सदासीदित्याद्याः श्रुतयोऽखिलाः । प्रमाणं स्युरनिर्वाच्यभाव एव विचारतः ॥ २७ ॥ नचाऽऽत्र सदसच्छब्दौ पञ्चभूतपरौ मतौ । दभावग्राहेिका योग्यता च शशश्धृङ्गादीनां दोषघटिता वाच्या तस्याः नानुपलम्भअनुपलम्भेच न सेति योग्यानुपलब्धेरसम्भव इत्यर्थः ॥ ॥२४॥ तत्र वृद्धसंमतिमाह-“दुष्टति' ॥२५॥ ननु प्रतियोगिसत्च विग्ध्यनुपलब्धिरेव तद्भहिका सा प्रकृतेऽस्त्येवेत्याशङ्क निराचष्ट

  • शत्रेति ? । स्तम्भात्मनि योगात्वप्रसिद्धया पिशाच उपलम्भा

पादनै सम्भवति शाशश्टङ्गास्तित्वं न योग्यतया व्याप्तं यद्बलात्तेन उपलम्भ आपद्येत तथा च नात्र प्रतियोगिसत्वविरोधिनी अनुप .लद्धिरित्यर्थः ॥ २६ ॥ ‘ना(२)सदासीन्नो सदासी'दित्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाण न चात्र सदसच्छब्दौ पञ्चभूतपरौ * न(३)सत्तन्नासदुच्यत’ इत्यादौ भूते प्रयोगात् 'यदन्यद्वायोरन्तरिक्षाञ्चैतत्सद्वायुरन्तरिक्षं च ल्य द्विति'श्रतेश्चेति वाच्यं । प्रसिद्धपरल्वे सम्भवति.. अप्रसिद्धापरताया अयुक्तत्वात् न हि भूते सदसच्छब्दै प्रसिद्धौ किन्तु.पारमार्थिका