पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अनिर्वाच्यत्वे प्रत्यक्षानुमानोपन्यासः ।

अभान्मिथ्यैव रजतमित्यनिर्वाध्यगोचरं । विमतं सत्वशून्यत्वे सत्यसत्वविलक्षणम् । सत्वासत्वविनिर्मुक्तं बाध्यत्वाद्रजतं धुवं ॥ ७ ॥ प्रयत्क्तभानत्वाद्यत्रैवं स्यान्न तत्तथा । यथा ब्रह्मोति नात्र स्या दप्रसिद्धविशेषणं ॥ ८ ॥ सामान्यतो ऽपि तत्सिद्धेनशत: सिद्धसाधनं । मशक्यत्वातू । न चैतावन्तं कालमसदेव रजतमभादित्यनुभववि रोधः अनिवर्वाच्यत्वैकदेशसत्वव्यतिरेकविषयत्वेनैवोपपत्तेरिति तात्प यर्थः ॥ ६ ॥ अनुमानभाह “विमतमिति” । सत्वरहितत्वे सति असत्वरहितत्वे सति सत्वासत्वरहितं बाध्यत्वातू दोषप्रयुक्तभान त्वाद्वा यत्रैवै तत्रैवं यथा ब्रह्म, न चाप्रसिद्धविशेषणत्वं सत्घासत्वे समानाधिकरणात्यन्ताभावप्रतियोगिनी धर्मत्वादूपरसवत्, स त्वमस्त्वानधिकरणानिष्ट असत्वं वा सत्वानधिकरणानिष्टं धर्म त्वानुपवादिति सामान्यतस्तत्सिद्धोरिति द्वयोस्तात्पर्यार्थः ॥ ७ ॥ ८ ॥ मिथ्यात्वे यथा मिथ्यात्वसाधकदृश्यत्वादेर्न व्यभिचारस्तथा ऽस्यापि वादिविशेषं प्रति एकदेशसाधनेन साध्याप्रसिद्धशङ्काऽपि, तथा हि सत्तूख्यातिवादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणं बाध्यत्वात् शुक्तिरजतसंसर्गवत्, असत्ख्यातिवादिनं प्रति सद्विल क्षणं विमतमसद्विलक्षणं अपरोक्षधीविषयत्वात् घटवत्, पक्षधर्मता निर्वचनीयत्वसिद्धिरिति भावः । ननु सत्वासत्वयोः परस्पर विरहरूपतया साध्यं व्याहृतं स्यादिति चेन्नेस्याह -- * ने ? त्य