पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुर्थपञ्चमलक्षणमिथ्यात्वमिथ्यात्वोपपत्ती यद्वा स्वाश्रयान्नष्ठस्यात्यन्ताभावस्य सर्वथा । प्रतियोगित्वमेवास्तु मिथ्या-त्वं साधुसम्मतं ॥ २२ ॥ मिथ्या-त्वं सद्विवित्तं वा मानसिड सदिष्यते । दोषासहकृतज्ञानकरणं मानमीर्यते ॥ २३ ॥ मिथ्या-त्वस्यापि मिथ्या-त्वे प्रपञ्चे सत्यता न हि । त्यन्ताभावसमानाधिकरण एव सत्त्वेन प्रतीयमानत्वं अतः पूर्ववै लक्षण्यमित्यर्थः ॥ २१ ॥ लक्षणान्तरमाह-“सद्विविक्तमितेि' सत्वं च प्रमाणसिद्धत्वं प्रमाणत्वं च दोषास(१)हकृतज्ञानकरणत्वं, तेन स्वशादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्धयति, अत्राप्यसति निर्द्धर्मषेके ब्रह्मणि चातिव्याप्तिवारणाय सत्वन प्रतीयमानत्वं विशे षणं देयं तयोः सत्वप्रकारकप्रतीतिविषयत्वाभावादिति ॥ २३ ॥ ॥ मिथ्यात्वनिरुक्तिः ॥ ननूक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापत्तिरेकस्मिन्धर्मिणि प्रसक्तयोर्विरुद्धधर्मयोरेरकमिथ्यात्वेऽपरसत्यत्वनियमातू मिथ्यात्व सत्यत्वे च तद्धदेव प्रपञ्चसत्यत्वापत्तेरुभयथाप्यद्वैतव्याघात इत्या शाष्ट्राह-* मिथ्यात्वस्येति ? । यत्र मिथ्यात्वावच्छेदकमुभ यवृत्ति न भवेत्तत्र हेि विरुद्धथोर्धर्मयोरेकमिथ्यात्वेऽपरसल्यत्त्वं भ ( १) दोषविधया ज्ञाने निमित्तकारणमविदा ताट्टशकारणतानिरुपक तस्वभस्या दिवेदान्तवाक्याजन्थज्ञानं तस्य सर्वस्य चमत्वात् तद्दिषयस्य भिथ्यात्व' सिध्यति ननु शुइब्र तस्य मिथ्यावेन तज्जुशानस्य प्रमात्त्वं कथमिति चेत्र, अपाधितस्य बृत्तिविषयत्वीपतिं रूपं यस्व भूतानस्य विधयस्तष्वं प्रमाश्वं घटादिकं वृत्तिविषयत्वानुपहितमपि वृत्तिविषयस्तथापि सर्वस्य ज्ञानस्य खविषयत्वीपछित्तमपि विषधः, घटादाकारद्वत्तिश्ध न मिध्येति धमकाले धटा देः सूत्थत्वं जानतां घटादाकारहते: प्रमात्विव्यवहारी जायत एव तथा चोक्तदोषनि ष्ठीतकारणतानिरुपकान्यधीविषयीयस्तदन्यत्वं मिथ्यात्वं मानकरणादिनिवेशे प्रयोजना भावादिति ध्येयम् ।