पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह । वर्तमानेन वा ज्ञानान्निवृत्तिर्वाध इष्यते ॥ १८ ॥ तत्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ १९ ॥ रूप्योपादानमज्ञानं स्वकार्येण सहैव तत । स्वाधिष्ठानस्य विज्ञानात्साक्षात्कारान्निवर्तते ॥ २० ॥ ज्ञानत्वव्याप्यधर्मेण तत्वज्ञाननिवत्यैता । यद्वा ज्ञाननिवत्त्वं साक्षात्कारतयेष्यते ॥ २१ ॥ तत्रविवरणाचार्योक्तमथै श्लोकेन सङ्गणाति –“अज्ञानस्येति' उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्त्रकारणात्मनाऽवस्थानादचयिति सामान्यविरहानुपपतेः नृङ्गावौ तत्वेपि तस्य ज्ञानप्रयुक्तत्वा भावान्नातिव्याप्तिरित्यर्थः ॥ १८ ॥ तत्रैध धार्तिककृत्संमतिमाक्ष ---

  • तत्त्वमसीति(१)” सह कार्येण नासीदितेि लीनेन कार्येण

सह निवृत्त्यभिप्रायं सह कार्येण न भविषोतिं तु भाविका थैनिवृत्यभिप्रायमित्यन्यदेतदिति भावः ॥ १९ ॥ शुक्तिरजतादेश्चा परोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासघकालेंऽवस्थित्यङ्गीकारान्न बा धकज्ञानं विना तद्विरह इतेिन साधयविकलतेत्यभिप्रेत्याह--* रू प्योपादानमिति ॥ २० ॥ झानत्वव्याप्यधर्मेण झाननिवत्यैश्वर्भ मित्यपि साध्वित्याह-“ज्ञानत्वेति । ” तथाचोत्तरज्ञानस्य पूर्व ज्ञाननिवप्तकत्वं च न झानत्वव्याप्यधर्मेण किं त्विच्छादिसाभारणेनो दीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति न सिद्धसाधनादीत्यभिप्रायः धस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवत्र्यत्वं विवक्षितमित्यभिप्रेत्याह

  • यद्धेति ? ॥ २१ ॥ लक्षणान्तरमाह -* यद्वेति । तञ्च स्वाः