पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सव्याख्याद्वैतसिद्धिसिद्धान्तंसारे । [१ परिच्छेदे दृश्यत्वादेर्निषेध्यत्बाधंच्छेदकतयेष्यते ॥ २४ ॥ मिथोविरहरूपत्वेऽसमसत्ताकयोर्न हि । विरोधः सत्वमिथ्यात्वधर्मयोर्वा समुच्चयात् ॥ २५ ॥ व्यावहारिकमिथ्यात्वं व्यावहारिकसत्यता । हरन्नापीह सत्यत्वं जातु काल्पनिकं हरेत् ॥ २६ ॥ मिथ्यात्वस्साधन हेतुर्दश्यत्वं तन्निरुच्यते । वेत यथा रजतत्वतदभावयोः शुक्तौ, तत्र निषेधयतावच्छेदकभेद नियमातू प्रकृते तु निषेध्यतावच्छेदकमेकमेघ दृश्यत्वादि तथा च न प्रपञ्चसत्यत्वापतिर्न वाऽद्वैतव्याधात इति तात्पर्यार्थे: ॥ २४ ॥ प्र कारान्तरेण परिहारमाह -* मिथ इति ? द्वाभ्यां- * अस्स मांते ? छेद:। एतदुक्तं भवति, परस्परविरहरूपत्वेऽपि विषमसन्ता कयोरविरोध: व्या(१)बहारिकस्सत्यत्वापहारेपि काल्पनिकसत्यत्वान पहारात्तार्किकमतसिद्धसंयोगतद्भाववत्सत्यत्वमिथ्यात्वयोः समु धयाऽभ्युपगमाचैकसाधकेनापरस्य बाध्यत्वै विषमसत्ताकत्वे प्रयो जनकं यथा शुक्तिरूप्यतदभावयोः, एकबाधकबाध्यत्वं च समसता कत्वे प्रयोजकं यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः अस्ति च प्रपञ्ध तन्मिथ्यात्वयोरेकत्रह्मज्ञानबाध्यत्वं अत: समसत्ताकत्वान्मिथ्यात्व बाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतहानिरेितेि ॥ २५ ॥ २६ ॥ ॥ मिथ्यात्वमिष्यात्वोपपत्ति: ॥ मिथ्यात्वे साध्ये हेतूकृतं यदृश्यत्वं तदुपपादनप्रतिज्ञा माह--' मर्थयात्वात ' । लक्षणमाह - * शब्देति ” । शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वं अन्यथा शशविषाणं तुच्छ (१) व्यावहारिकमिथ्यात्वेनेति शेषः ।