पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ सव्याख्याद्वैतालिद्धिसिद्धान्तसारे । [ १ परिच्छेदे प्रमाणवृत्युपारूढप्रकाशत्वेन चिन्मयम् । निवर्तकमविद्याया न वित्सामान्यमिष्यते ॥ ७७ ॥ अहङ्काराऽस्त्यावद्यात्थानात्मात्मग्रहण लये। ननु न जानामीति झप्तिाविरोधित्वस्यैवानुभवात्कथं वृत्तिविरो धित्वं त्वन्मते चैतन्यस्यैव झप्तित्वात् चैतन्याज्ञानयोरविरोधे झा नत्वाझानत्वायागादिति तत्राह --* प्रमाणेतेि ? । मन्मते - तिप्रतिबिम्बितचैतन्यं जानामीति व्यघहारविषयः, तथा च न जा नामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते एवं च न चैतन्ये अज्ञानविरोधित्वं नापि वृत्तौ वृत्युपारूढचित ए । प्र काशाकत्वेन तथात्वमित्यर्थः । तस्मादविद्या स्वरूपत आश्रयतां वि षयतश्च सुनिरूपा ततश्चाहङ्कारादिसूष्टिरिति भावः ॥ ७७ ॥ ॥ अविद्याया विषयोपपादनम् ॥ नन्वहमर्थ आत्मैव तस्य कथमविद्यातः सृष्टि: । न च सुषुप्तौ स्वयंप्र कांशमानस्यात्मन: सम्भवप्यनेवंविधस्याहमर्थस्याभाधः यदि च सुप्ता वहमर्थः प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः अनुभूतेः स्मर णनियमाभावेपि स्मर्यमाणात्ममात्रत्वादिति वाच्यम् । हेतौ असि द्धिस्तर्क इष्टापते नैह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति आत्मान्यत्वेनाखप्रकाशत्वसाधने तन च तदन्यत्वसाधने अन्यो न्याश्रयः नचाहमर्थस्यापरामर्शः सुखमहमस्वाप्सं न किं चिदवदि षिमिति तस्यैव परामर्शदित्याशङ्कयु निराचष्ट-* अहमितेि ?” । अहङ्करोऽविद्याकार्यत्वादनात्मा लये सुप्तौ आत्मग्रहणेपि अस्या हङ्कारस्याग्रहातू यतो जागरे अस्याऽस्मृतेः स्मरणाभावात् तत: सुप्तौ प्रहणाभावः अत:-“ स्वयंज्योतिष सकाशाद्भिन्नो- भात्मा यमहङ्कार ” इति . योजना । अहङ्कारस्तावदिच्छादिविशिष्ट एव गृह्यत इंत्यावयोः समं सुौ च नेछादय इति कथं तदाऽहमर्थानु