पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदै साऽविद्या साक्षिविद्वेद्या साक्षी ततिगो मतः । शुद्धचैतन्यभास्यत्वे तस्यावस्तुत्वमापतेत् ॥ ५७ ॥ भास्या स्वावृतविद्धाम्नाऽविद्या राहुवदिष्यते । आश्रयो विषयश्चास्याः शुद्धं ब्रह्मव सम्मतं ॥ ५८ ॥ । उपाधेः प्रतिबिम्बैकपक्षपातितया ततः । संसारो जीवगो नेशे चिद्दृदये ॥ ५९ ॥ विम्बभभूते द्यावृत्तिप्रतिाबिम्बितचैतन्यं तेन निर्दोपचित्प्रकाश्यत्वेनाज्ञानस्य पार मार्थिकत्वापत्तिमक्षेपि तत्प्रकाशापत्तिर्न च तदानीमविद्याया निवृप्त त्वात्तत्प्रकाशाभावः प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्ययोगा दित्यादिदोषानवकाश इत्यभिप्रेत्याह-“सेति'॥५७॥ अतएवोच्यते - राहुवत्खावृतचैतत्यप्रकाश्याऽऽविद्यस्याह -“भास्येति'(१)। ॥ अविद्याप्रतीत्युपपत्तिः ॥ अविद्याया आश्रयस्तुशुद्धं ब्रद्वैव िवषयश्चेत्याह-“आश्रयइति’’ ॥ ५८ ॥ दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत्प्राति बिम्बे जीवे संसारः न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपाति स्वादित्याह--* उपाधेरिति ? ॥ ५९ ॥ ननु कथं चैतन्यमशाना (१ ) नचैवं कदाचिदव या अप्रतीत्या प;ि इष्टापसः सभाधौ तथाऽभ्युपगसात्,। न चाऽविदात्तदधजन्धत्वाद् न कथमविद्यावसि: अविद्याधा एव दी थत्वात् न च वक्षेरपि इत्यन्तरप्रतिबिम्बितचित्प्रतिभास्थलेऽनवख्या, स्वस्था एव खभानीपाधित्वात् । ननु प्रभाणा गम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ न च प्रमाणैरसइr aक्तिभावं वीध्यत इति वा. चम । अज्ञानमग्टणछतां तवाऽसहावृत्तिवीधेऽसामर्थयादिति चेन्न प्रमाणीपनीतासद्दाश त्र काऽप्यनुपपत्तिरिति भावः ।