पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ पारीच्छेदे अज्ञानानाश्रयत्वेऽप्यहमर्थस्याज्ञताप्रथा । सास्यज्ञानाश्रयीभूतचितोऽन्तःकरणैक्यतः ॥ ४१ ॥ सुखादौ शुक्तिरूप्यादौ न जानामीत्यसम्भवः । नवेदूमीत्यन्यसौख्यादौ प्रमात्रज्ञानतो भवेत् ॥ ४२ ॥ मयि ज्ञानं न चास्तीति भावरूपैकगोचरं । सामान्याभावभानस्य व्याहतत्वेन युक्तितः ॥ ४३ ॥ सर्वत्रानुभवे भावरूपमज्ञानमेव हि । निर्णीतं तार्किकज्ञानाभावखण्डनयुक्तिभिः ॥ ४४ ॥ न(१)सुषुप्तिगाविज्ञानं नाज्ञासिषमिति स्मृतिः । नन्वहमर्यस्या झानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाशानपक्ष उ पपद्यते इत्यत आह-* अज्ञानांत ॥ ४१ ॥ ननु साक्षिवेद्ये सु खदुःखाझानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जा नामीति प्रतीतिः कथमुपपद्यत इतेि नेत्याह -“ सुखादाविति : ॥ ४२ ॥ ननु भावरूपाज्ञानाविषयत्वेनाभिमतस्याहमक्ष इति प्रत्ययस्य मयि शार्न नास्तीति शानाभावविषयातू प्रत्यथादधटं भूतलमिति प्रत्थ यस्य घटो नास्तीति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वषाभावज्ञानयोरिव विषयभेदाप्रतीतिरिति तत्राह-* मयी ति ' । धर्मिप्रतियोगिज्ञानाशानाभ्यां झानसामान्याभावशानस्य व्याहतत्वेन मयि ज्ञानै नास्तीत्यस्यापि भावरूपाक्षान्नाविषयत्वेन वि षयभेदाप्रतीतेर्युक्तत्वादित्यर्थः ॥४३॥ फलितमाह-“सर्वत्रेति'॥४४॥ सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इत्यत्र वातिकवचनमुदाह ( १) छ० १ ऋ० ४ वृ० वा• भी० ३० । ।