पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्यालक्षणोपपादनम् । ७१ भवेद् द्वयो रुपादानोपादेयत्वं विदां मतं ॥ ३६ ॥ अन्वत कारणत्व स्यादुपादानत्वसाधक । सादित्वं साधकं तडदुपादेयत्व इष्यते ॥ ३७ ॥ नोभयत्राऽपि नियतं भावत्वमिति निर्णयः । ध्वंसेऽपि चेत्तदापत्तिः किन्नश्छिन्नमितो भवेत् ॥ ३८ ॥ साक्षाज्ज्ञाननिव-त्र्यत्वं ज्ञानत्वेनास्तु लक्षणं न तत्राऽसम्भवोऽव्याप्तिरतिव्यातिर्न वा भवेत् ॥३९॥ तत्राज्ञानेऽहमज्ञोऽस्मि मामन्यं च न वेदूम्यहं । सौषुप्तमपिचाध्यक्ष नाहङ्किञ्चिदवेदिषं ॥ ४० ॥ न्वयि कारणत्वमुपांदाग्नत्वे तन्त्रं सादित्वमुपादेयत्वे तदुभयं च न भा त्वनियतं अत उपादानोपादेयभावोऽपि न भावत्वनियत: न चैवं ध्वस्तस्याऽभ्युपादेयत्वापतिः इष्टापत्तेः अत: सद्धिलक्षणयोरज्ञानभ्रम योर्युक्त उपादानोपादेयभाव इति. ॥ ३६ ॥ ३७ ॥ ३८ ॥ लक्षणान्त रमशह-" साक्षादिति " । नन्वसम्भवः कल्पितत्त्वन दोषज न्यधमाद्वशरीरस्याज्ञानस्य ज्ञानानिवत्स्याभावविलक्षणस्य च रूप्य बदनादित्वायोगादिति–“ तत्राह नेति ' । कल्पितत्व मात्रै हि न दोषजन्यधोभात्रशारीरत्वे सादित्वे वा तन्त्रै किं तु प्रतिभासवकल्पकसमानधकालीनवकल्पक्षवस्त्रं सादिकल्पकवत्वै विद्या ऽनिवृत्यप्रयुक्तनिवृतिप्रतियोगित्वं प्रागभावप्रीतयेोगित्वं वा तन्त्रं न च तत्प्रकृतेऽस्ति तथा चव नासम्भवादिदूषणमित्यर्थः ॥ ३९ ॥ ॥ अविद्या लक्षणोपपाद्नम्. ॥ तत्र चाज्ञाने त्रिविधमनुभवं प्रमाणयति--* तत्रांत ॥.४० ॥