पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुकवामदेवादिमुक्तत्वप्रतिपादकागमोपपतिः शास्त्रप्रामाण्यदाढर्येन प्रवृत्तिरपि सम्भवेत् ॥ ३१ ॥ तत्वज्ञानप्रवृत्यथै वामदेवादितद्विदां । मुक्तिकीर्तनमेतेन न जीवानेकता भवेत् ॥ ३२ ॥ स्वश्वत सर्वभेदस्य प्रातिभासिकभावतः । ६९ देष्ट्रादिकारणस्य कल्पनासुद्दढस्य सत्त्वात जीवैक्यस्य प्रमाणसि द्धत्वे संसारोपलम्भ एवात:पूर्व तत्त्वज्ञानानुदये प्रमाणम् । न च त त्ववित्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिनभून्मम तु भविध्यतीति कथं श्रद्दध्यादिति वाच्यं शास्त्रप्रामाण्यदाढ्यदिति गृहाण अन्यथा तेषां महानुभावानां मुक्तत्वेपि मम भविष्यति न वेति शाडूपिशाच्या प्रवृत्तिप्रतिबन्धापत्तेरिति ॥ ३१ ॥ ‘तद्वै(६)तत्प श्यन्नृषिर्वामदेवः प्रतिपदे'इत्यादिश्रुतिषु मुक्तत्वकीर्तनमपि तेषां सिद्धानां मुमुक्षुप्रवृत्तिसिद्धये न जीवभेदे प्रमाणमित्याह त-त्वज्ञानेति ” । तथा च न काऽप्यनुपपत्तिरिति भावः ॥३२॥ ननु तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेद: पूर्वमपि के षां चिन्मोक्षश्धाश्युपेयतां श्रूयते हि 'तद्यो(१)यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां'अ(२)जोहोको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोन्यः’ ‘नित्यो नित्यानां चेतनश्चेतनाना' मि त्यादि, स्मर्यते च ‘बह(४)बो झानतपसा पूता मद्भावमागताः'।'इदं ज्ञा नम(५)पाश्रित्य मम साधम्र्यमागता' इत्यादि: तथा च कथं जीवैषक्य मित्याशाष्ट्रोक्तवाक्यानां सार्वलौकिभ्रमसिद्धभेदानुवादकत्वेन तत्प रत्वाभावाजीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वा त्स्वप्रन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च शानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति तात्पर्यवद्वाक्यविरोधेनातात्पर्यवद्धा क्यानां गुणवादत्त्वोपपत्तेश्चेत्यभिप्रेत्याह--* स्वप्पवदिति ? । ( १ ) ह• १ । ४ । १० । ( ४ ) भगवीता ४ थ• शी• १० । ( { ) छु । १ । ४ । १० । (५) भ• १४ अ० शी) ३ ।