पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिन्छेदे कल्पकोऽनिश्चिताद्वैतो बद्धोऽहमिति निश्चयात् । य एकः सर्वदेहेषु स मोक्षार्थप्रवृत्तिभाक् ॥ २९ ॥ अज्ञानाच्छुडचिडातोः संसारित्वादिसम्भवात । तन्निरासाय शास्त्रोक्तसाधनेऽस्याधिकारिता ॥ ३० ॥ संसारस्योपलम्भेन न पर्व तत्त्वधीरपि । ननु कल्पको न निश्चिताद्वैत: शास्त्रप्रणयनचैयथ्यत् नाप्यानि धिताद्वैत: शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति चेन्नेत्याह----

  • कल्पक इति ? । प्रमामूलकत्वाभावेऽप्यबाधितविषयत्वेन शा

स्रप्रामाण्योपपत्तेरन्त्यपक्षाऽभ्युपगमात् । न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थप्रवृत्ययोग इति वाच्यं, प्रतिशरीरमहमहमि कया बद्धोऽहमिति निश्चयस्य खानुभवसाक्षिकत्वेन प्रवृत्तिसम्भवातू एकेनैव जीवेन चैत्रमैलादिशरीराणां सजीवत्वसम्भवस्य प्रागेवो क्तत्वादिति तात्पर्यार्थः ॥ २९ ॥ किं च चैत्रमैत्रादिषु कोऽसाधिति प्रश्रस्य किं केनचित्क्राडीकृतं चैतन्य विषयः किं वा निरस्तसम स्तभेदं, नाद्यः, तस्य कल्पितत्वेनाकल्पकत्वात न द्वितीय: तस्यैकत्वेन तदनिश्धयासिद्धेः शुद्धचित एकत्वन वस्तुतोऽसंसारित्वेप्यावरण विक्षेपशक्तिद्धयशालिस्वाश्रिताविद्यावशात्संसारित्वकल्पकत्वमोक्ष येयतमानत्वाद्युपपत्तिरित्यभिप्रेत्याह-* अज्ञानादिति ? ॥ ३७ ॥ नन्वनादै संसारे कस्य चित्तत्वज्ञानं मुक्तिश्चाभून्न वा, आद्ये इदानीं संसारोपलब्धिर्न स्यातू जीवस्यैकत्वातू अन्ते. संप्रदाया सम्भवेन तत्वशानासम्भव इति चेन्नेत्याह--* संसारस्येति ? । एतदुक्त भवति न ह्यसांप्रदायिकत्वं तत्वशानोत्पतिविरोधि अथू र्धजातीयानुत्पतिप्रसङ्गात् किं तु कारणासत्वं तन्नास्ति इदानीमुप