पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकजीववादे श्रुतीनां सामक्षस्योपपादनम् । कल्पितत्वेऽपि शास्त्रस्यास्योपदेष्टुर्गुरोरपि। स्वाप्रमन्त्राद्वित्सिद्येत्तत्वज्ञानं स्वरूपगम् ॥ २७ ॥ अबाधितास्पदत्वेन शास्त्रप्रामाण्यमिष्यते । न तत्र सत्यतापेक्षा स्वाममन्त्रोपदेष्टवत् ॥ २८ ॥ ज्ञानमनुपन्न ’ उपदेष्टव्यादन्यस्य' चैतन्यस्याभावाश्च नोपदेशो यु ज्यत इत्याशङ्काह–“कल्पित-त्वेऽपीतेि” । ननूपदेष्टत्वं न क ल्पितमात्रस्य किं तु तत्त्ववित्वेन कल्पितस्य तथा चोपदेशात्प्राक्त त्वज्ञाने तदैव मोक्षापत्तिरुपदेशवैयथ्यै च, न चैवं खमेऽपि तुल्यं तदा हि शब्दविशेषवत्कृत्वेनैव गुरुकल्पना न तूपदेशसाध्य ज्ञानविषयविशेषावित्वेनेति विशेषादिति चेन्न । अत्रापि तद्वदेव घाक्यविशेषवत्कृत्वेनैव कल्पनसम्भवात् । ननु तर्हि ‘यदेव(१)भगवान् घेद् तदेव मे ब्रूही'त्यादिश्रुतिः “उ(२)पदेक्ष्यन्ति ते ज्ञाव झानेिनस्तस्व दर्शिन'इत्यादिस्मृतिश्चायुक्ता स्यादिति चेन्न । सामान्यतो मोक्षोप योगिज्ञानविषयवित्वेनाशाततत्त्ववित्वेन तत्वमस्यादिवाक्यवत्कृत्वेन वा कल्पितस्योपदेष्टत्वसम्भवेनोदाहृतवाक्याविरोधात् अन्यथा त वापि मते तत्त्वविक्त्वन प्रमित एवाचाय्यैत्वेनानुसरणीय इति प्रथमत एव तत्वज्ञाने तत्कालमोक्षापत्युपदेशवैयथ्यदिकं स्यातू तथा चं स्त्रमगुरुवत्कल्पितत्वेन गुरोरपय्र्यनुयोज्यत्वात् । न च तत्त्वज्ञान हेतुत्वेन वेदस्य मीमांस्यत्ववद् गुरोरपि पथ्र्यलुयोज्यत्वमिति वाच्यं । तर्केण वेद इव तत्तदूपकल्पनया गुरावपि तत्परिहारातं तस्मोच्छि ध्यचद् गुरोरपि कल्पितत्वात्स्वश्चत्सर्वव्यवस्थोपपतिरबंधितविष यत्वेन शास्त्रप्रामाण्योपपत्तिश्चेति सर्वमनवद्यामिति द्वयोस्तप्त त्पर्यार्थ: ॥ २७ ॥ २८ ॥ ॥ एकजीववादे श्रुतीनां सामञ्जस्योपपादनम् । ( १ ) ० ४ ! . ।। (२) भगवद्गौता ४ अ० श्ली० ३४ ।