पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे ब्रह्मणो नित्यमुक्त-त्वेप्यविरोधः प्रतीतयोः । मुक्तेश्च स्वस्वरूपत्वाद्वन्धस्याविद्यक-त्वतः ॥ २३ ॥ एकस्मिन्नपि चैतन्ये बुद्धिभेदाद्यं भ्रमः । वडो मुक्तः सुखी दुःखी त्वमहञ्चायमित्यपि । २४॥ अद्वैतैकपरत्वान्न श्रुतीनां द्वैतबोधने । तात्पर्य प्रत्युताद्वैतमातैकपरता प्रमा ॥ २५ ॥ अ(१)नादिमायया सुप्तो यदा जीवः प्रबुध्यते। इत्यादिश्रुतिरेकत्वप्रतिपादनतत्परा ॥ २६ ॥ मृगतृष्णाकल्पितोदकेन स्वभावशुष्कमरुभूमिराद्रौ भवतीत्यर्थः । ॥ २३ ॥ --* एकस्मिन्नितेि ? ॥ २४ ॥ व्यवस्थामाह ननु श्रुतिषु'(२)अविद्यायामन्तरे वर्तमाना' इत्यादावविद्या ‘रम्भणी य(३)चरणा'इत्यादौ कर्मबन्धः ‘सति स(४)म्पद्य न विदुरित्यादी सु षुप्तिः'वेदा(५)न्तविज्ञानसुनिश्चितर्था'इत्यादौ तत्वज्ञानं ‘परा(६)मृता त्परिमुच्यन्ति सर्वे'इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेष्यूच्यते इत्या शाङ्का“नाविमायया सुझेो जीव'इत्यादिश्रुतिस्थैकवचनप्रासैकत्वबिरो धेनेोदाहृतश्रुतीनामनेकत्वपरत्वाभावात्सर्वजनीनभ्रमसिद्धनदनृवा देनाऽविरोधात्प्रत्यक्कपराक्कत्वमहमिन्यादिव्यवहारप्रयोजकान्त:कर णभेदाध्यासबलाद् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदादृतश्रुत्यादी नामतत्परत्वादित्यभिप्रेत्याह-“अद्वैतेत्यादि' द्वाभ्यां ॥ २५ ॥ ॥ २६ ॥ नन्वा'चार्यवान्पुरुषो वेदेति'श्रुतेरुपदेशं विना जीवस्य तत्त्व ( १ ) माण्डूक्यका० ९ । १६ । ( २) मृण्डवै २ । ८ । ( ३ ) छा• ५ । १० । ७ । ( ४ ) छ० ८ । ३ । २ । । ( ५ ) मुण्ड्कै। ३, ! ५ । ६ ।।ः : ' ( ) क्षुण्डके ३ । ५ । ६ ।. . . .