पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकजविवादनिरूपणम् । अविद्यायोनयो भावाः सर्वेऽमी बुडदा इव । क्षणमुहूय गच्छन्ति ज्ञानैकजलधौ लयं ॥ १८ ॥ तस्मात्प्रातीतिकं सत्वं द्वैतजातस्य सर्वतः । ज्ञानज्ञेयात्मकं सर्वमाविद्यकमिति स्थितं ॥ १९ ॥ रज्जुसर्यादिवद्विश्धं नाज्ञातं सदितीरितं । प्रबुडद्रष्टस्टष्ट-त्वात्सुषुतां च लयश्रुतः ॥ २० ॥ स च द्रष्टैक एवास्ति न तद्वेदे प्रमाणकं । अविद्यावशतो ब्रह्मैवास्ति जीवो न चेतरः ॥ २१ ॥ तस्यव प्रातदह स्यादहमित्यादिधीभ्रमात् । स्वमवद्वन्धमोक्षादिव्यवस्थायाश्च सम्भवः ॥ २२ ॥ । वासिष्ठवचनमाह-* अविद्येति * ॥ १८ ॥ फलितमुपसंह रति–“ तस्मादिति ? द्वाऽभ्यां ॥ १९ ॥ २० ॥ इष्टिसृष्ट्यन्यथाऽनुपपत्त्याऽपि विश्वमिथ्यात्वसिद्धिः । स च द्रष्टैक एवास्ति तन्नानात्वे मानाभावादित्याह-“स इति'। ननु कथमेक एव जीचः प्रतिशरीरमहं सुखी अहं संसारी अहमस्य स्वमित्याद्यनुभवविरोधादिति चेन्नत्याह-* अविद्येति । अ विद्यावशाद्रवैकं संसरति स एव जीवः तस्यैव प्रतिशरीरमहामि त्यादिबुद्धिः स्वप्तशरीरे अयं सुखी अयं दुःखीत्येव यत्र बुद्धिर्न त्वहँ सुखीत्यादि ततु निर्जीवं यत्र त्वमित्यादि तत्सजीव बन्धमोक्षगु रुशिष्यादिव्यवस्थायाः खप्रवद्यावदविद्यमुपपत्तेरिति द्वयोरर्थः ॥२१॥ ॥ २२ ॥ प्रतीतिविरोधं परिहरति-* ब्रह्मण इतेि ?” । न हि