पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे ध्रुवा द्यौः स्याद्धुवा भूमिरित्यादिश्रुतिरञ्जसा । प्रवाहानादिता कल्पादित्याहाद्वैतत्परा ॥ १४ ॥ प्राणलोकादिसृष्टि हि जीवात्सुप्तोत्थिताच्छ्रुतिः । वदन्ती दृष्टिसृष्टौ स्यात्प्रमाणं तत्वतत्परा ॥ १५ ॥ तद्भद्वितीयं न तत्रास्त्यन्यद्विभक्तं ततो न हि । यत्पश्येदिति वेदान्तः सुषुप्तौ प्रलये प्रमा ॥ १६ ॥ अज्ञानस्य जगद्धेतोः शक्तिवैचित्र्यतो भवेत् । वैचित्र्यं जगतोप्येवं वासिष्ठादौ प्रदर्शितम् ॥ १७ ॥ द्रित्यादिश्रुतिविरोधः स्यादिति तत्राह-* ध्रुवेति ?” । अनित्य तावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिरसृष्टिप्रतिपादक श्रुत्यनुरोधेनाकल्पसन्तान,विच्छदपरत्वस्यैव युक्तत्वात् प्रपञ्चस्याक लपात्प्रवाहरूपेणानादिताऽस्तीत्याह श्रुतिर्वस्तुतः सा भ्रह्माद्वैततत्परे त्यर्थः ॥१४॥ दृष्टिसृष्टौ च ‘एच(१)मेवैतस्मादात्मन: सर्वे प्राणाः लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एवैत आत्मानो व्युश्चरन्तीति'श्रुतिः सुप्तोत्थिताजीवात्प्राणादिसृष्टि प्रतिपाद्यन्ती प्रमाणमित्याह-“प्रा - णेति ?' ॥ १५ ॥ सुप्तौ सकलप्रपञ्चविलये “ न तु तद्वितीयमस्ति ततोऽन्यद्विभक्त यत्पश्येदित्यादिश्रुतिः प्रमाणामित्याह-“तदिति'; ॥ १६ ॥ आविद्यकस्य कुतो वैचित्र्यमित्यत आह -“ज्ञानस्येति' । नेदं स्वोत्प्रेक्षितमित्याह--* एवांमेिति ' ॥ १७ ॥ ( १ ) ० ९ । १ । १० ।