पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्युपाधिकचैतन्यं दृष्टिन केवला चितिः ॥ ११ ॥ रज्जुसपदिवद्दिश्धं प्रतिभासशरीरधृक् । सोऽयंसर्प इतीवात्र प्रत्यभिज्ञा न सा प्रभा ॥ १२ ॥ नाभेदे दृष्टिसृष्टित्वमात्मरूपतया भवेत् । बाधक-त्वं च तज्ज्ञाने भवेद्न्यूनस-त्वत ॥ १३ ॥ पि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः वृत्तावपि वृत्तिरेव स्वखरू पाँचैतन्योपाधिरिति नानवस्थाऽपीति भावः ॥११॥ नन्वैक्यप्रत्यभि शाविरोधः पूर्वकालप्रतीतस्यदानीमभावादित्यत आह--* रज्जु सर्पति ' । नेहना(१)नेत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधूते र ज्जुसपवित्प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तका लसत्वे बाधकं पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्याभिज्ञानं भ्रम एव प्रतिभासस्य भेदातू यथैकस्यामेव रज्ज्वां म न्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्प रसम्वादेनैक एव सर्पः सवैरनुभूयत इति प्रत्यभिशाभ्रमः अन्यभ्रम सिद्धस्यान्यन ज्ञातुमशक्यत्वादित्यर्थः ॥ १२ ॥ नन्वभेदस्यापि दृष्टिस्तष्टत्वेन तज्ज्ञानस्य बाधकत्वायोग इतिं चे शेत्याह-* नाभेद इति ?” । आत्माभेदस्यात्मरूपत्वेन दृष्टिस् ष्टित्वाभावातू अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्धत्यर्थः । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात्तत्वज्ञान त्वाभावेन ततोमुक्तिर्न स्यादिति वाच्यं अबाधितविषयत्वेन तत्व झानोपपतेः तस्य व दृष्टिसृष्टित्वेपि न क्षतिरिति भावः ॥ १३ ॥ ननु ‘धुवाद्यौ(२)धुंधा पृथिवी ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जग'- ( १ ) • । ४ । ४ । २५ । ( ९ ) ऋग्वेदे ८ अष्टकै ८ च• ३१ वचदृक् १ ।