पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ " सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अध्यक्षादेः स्वरूपेण निमित्त-त्वं न स-त्वतः ॥८८॥ बाध्यबाधकयोरैक्यरूपे सत्यपि न क्षतेिः । सत्यं वेद्यं परं ब्रह्म वेदान्तानां प्रमात्त्वके ॥ ८ ९ ॥ वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ ९० ।। तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ ९१ ॥ स्यात्तदा प्रत्ययस्यालुप्तत्वे निमित्ततायामिव भवेदेतन्न्यायावतारः प्रत्यक्षादेस्तुस्वरूपेणैव निमित्तता स्वमार्थस्याप्यर्थक्रियाकारित्वदर्श नेन प्रागेवोपपादिनेत्थतो यद् बाध्यते तात्विकत्वं तन्नोपजीव्यं यञ्चो पजीव्यमर्थक्रियासामथ्र्यलक्षणव्यावहारिकप्रामाण्यं तञ्च न बा ध्यते इति तात्पयर्थः ॥ ८ ॥ प्रकृतेऽपि योग्यतादेस्तात्विकत्वस्यानुपजीव्यत्वात् न हूि योग्यता तात्विकयोग्यतात्वेन निमित्तं किन्तु योग्यतात्वेन सकलद्वैताभाव स्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः * सत्यं(१)झा- नमनन्तं ब्रह्म ' “ तन्स(२)त्य स आत्मेत्यादि ” श्रुत्या सत्यत्वप्र तिपादनाद्योग्यतादेर्मिथ्यात्वेपि वेदान्तवेद्य सत्यमेवेति स्थितमित्य भिप्रेत्याह- “ बाध्येति ? ॥ ८९ ॥ एकमेवाद्वितीयमिति श्रुतेिं व्याख्यातुं लोकसिद्धभेदत्रयं दृष्टान्तेनाभियुक्तोक्त दर्शयति

  • वृक्षस्येति ॥९०॥ दार्थन्तिके भेदत्रयं त्रिभिः पदैर्निषेधति
  • तथेति ' । एकति सजातीयस्य, एवेति स्वगतस्य, आद्वितीय

मिति विजातीयस्य, भेदस्य निवारणं क्रियते इति विवेकः ॥ ९१ ॥ प्र ( ३ ) तैत्तिरीये । २ । १ । ३ । ( २.) छान्दोग्ये । । । ८ । ॐ ।