पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाभाष्योक्तन्यायविरोधपरिहारः । आप्तत्वापौरुषेयत्वे दोषाभावे गतार्थके ॥ ८ ६ ॥ योग्यतादेश्च मिथ्यात्वबोधनेऽपि श्रतेर्गिरा तदर्थस्य न मिथ्यात्वं तन्निमित्ताद्यभावतः ॥ ८७ ॥ । शाब्दिकन्यायवैषम्यान्नेोपजीव्यविरोधिता ।

  • (१)सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्येति '. न्यायेन प्र

त्यक्षादिसिद्धधटादिमिथ्यात्वासिद्धिश्च योग्यलादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापतिः शब्दबोध्यस्य शब्दतत्प्रामाण्ययोग्य तादिना समस्सत्ताकत्वनियमातू न च सदर्थस्वामदेवतावाक्ये व्य भिचार: आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगातू किन्तूपश्रुतिवत्ताद्दशशब्दज्ञानं लिङ्गत्वेन प्रमाणमित्याशङ्का नि दर्दोषशब्दत्वन तस्य शब्दविधयैव प्रामाण्यस्सम्भवातू आप्तत्वाऽपौ रुषेयत्वयोर्दोषाभाव एवोपक्षयात् व्याप्त्याद्युपस्थितिकल्पने गौरवातू न्मैवमित्यभिप्रेत्याह-* निर्दोषेति ?' । तथा च शब्दसमसत्ता कत्वस्य व्यभिचाराद्योग्यतादिसमसत्ताकत्वनियमसिद्धेरप्रयोजक त्वाञ्च परोक्षत्वानित्यत्वाद्युपाधिसम्भवाच्च श्रुत्या योग्यतादिसकल मिथ्यात्वबोधनेपि तदर्थस्य न मिश्थ्यात्वं मिथ्यात्वप्रयोजकरूपाभावा दितेि द्वयोस्तात्पर्यार्थः ॥८६॥८७ ॥ महाभाष्योक्तन्यायोदारहणमापि न युक्त विषयवैषम्यादित्याह -“शाब्दिकेति” । तत्र प्रत्ययत्वमात्रे श्रानुपजीव्थत्वातू एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता ( १ ) द्रयं परिभाषा महाभाष्धस्था ८७ । सब्रिपात: सम्बन्धी लक्षणं निमित्तं यस्य ताटुशी विधिस्तद्दिधात ख्य खनिमित्तौभूतसन्निपातविघातस्य निमित्तं कारणं ने थर्थ: तथा च वथा श्तानौत्यादौ शिसब्रिपा तं निसि तीकृत्य प्रवर्तमानो लुम्वधिनन्सत्वद्दारकषट् तया शिलीपेन तइिधातस्य न निमित्तं तथा मिथ्यात्वधर्मिग्रा चुका प्रत्यक्षादिप्रामाण्खसत्रि पातं निमिौकटत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुतिना सन्निपातविधातस्य नि:मतमित्यर्थः ।