पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ सव्याख्याद्वैतसिद्धिसिद्धान्तारे । [ १ परिच्छेदे यथा स्लतो जनिनैवमरसतोऽपि जनिर्न च । जन्यत्वमेव जन्यस्थ मायिकत्वसमर्पकं ।। ८ २ ।। सदसत्कार्यवादादिनिषेधेनैव युक्तिभिः । कार्यकारणभावोऽत्रानिर्वाच्ये पर्यवस्यति ॥ ८३ ॥ तदेवं सर्वाविश्वस्याद्धये ब्रह्मणि कल्पनात् । प्रतिकूलेन तर्केण न मिथ्या-त्वे पराहृतिः ॥ ८ ४ ।। एकमेवाद्वितीयं सदित्यादिश्रुति मस्तकं । अनुगृह्नाति मिथ्या-त्वाऽनुमानं सर्वतो वरं ॥ ८५ ॥ निर्दोषशब्दभावेन वेदे प्रामाण्यसम्भवः । अध्यस्तस्य कथमुत्पत्त्यादिरित्याकाङ्कायामभियुक्तव्चनमाह

  • यथांते' । अनध्यस्तस्य धाप्युत्पत्त्याद्यदर्शनेनाध्यम्तत्वक्स्येव त

दुपपादकत्वमित्याभियुक्तवचनस्यार्थ: ॥ ८२ ॥ सत्कार्यवादास्पन्धा नादपि तथात्वमित्याह-“ ? ॥ ८३ ॥ तदेवं प्र सद्सांदांत ' पञ्चस्याद्धये ब्रह्मणि कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिरित्याद्

  • तदेवमेिति ? ॥८४॥

॥ ब्रह्मणि कृत्वाकल्पनोपपादनेन प्रतिकूलतर्कभङ्गः ॥ एतदनुमानमेक(१)मेवाद्धितीयमित्यादिश्रुतिरप्यनुगृह्णातीत्याह--

  • एकमेवांत ' ॥ ८५ ।।

ननु श्रुत्था स्वस्वरूपस्वप्रामाण्यस्वयोग्यतादेर्मिथ्यात्वावबोधनेन प्रत्यक्षादिसिद्धतत्सत्वोपजीवन च भ्रातरसकलमिथ्यात्वासिद्धिः ( १ ) जान्दीग्धे ६ । २ । १ ।