पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे सकार्यमत एतस्य नान्यथा विनिवर्तनं ॥ ७४ ॥ वेदान्तश्रवणादिभ्यो वृत्तेर्जन्म न कर्मभिः । तेषां तद्योग्यतासिद्धे विधिनोत्पत्तये धियः ॥ ७५ ॥ तत्वज्ञानं विनाऽविद्यानिवृतिनन्यतो भवेत । मिथ्यात्वेऽपि प्रपञ्चस्य श्रुतिसूत्रादिनिर्णये ।

  • आत्मैक्येति ? बुद्धिशुद्धयर्थतया

। ७४ । कस्मादीनां साक्षा च्छवणादरिव तत्त्वज्ञानजनकत्वायोगान्न साक्षाञ्ज्ञानसाधनत्वमि त्याह-* वेदान्तेति ? ॥ ७५ ॥ अज्ञाननिवृत्तस्तत्वज्ञानैकसाध्य तया न तत्वज्ञाने श्रवणाद्यतिरिक्तस्य साधनत्वप्राप्तिरित्याहा

  • तत्वज्ञानमिति ? ॥ ७६ ॥

॥ बन्धस्याऽध्यस्तत्वेन ज्ञानानिचल्र्यत्वोपपत्ति: ॥ ननु यदि विश्व कांल्पतं स्थात्तदा ‘जन्मा(१)द्यस्य’ यत इति सूत्रे ‘यता वाइमानि भू(२)नानी'त्यादि श्रुतौ च जन्माद्युक्तिः ‘इक्ष(३)तेन शब्द'मिति सूत्र ‘तदै(४)क्षतेत्यादिश्रुतौ चश्वरस्येक्षापूर्वककर्तृत्वो क्तिः ‘लोकवत्तु(५)लीलाकैवल्यमिति सूत्रे ‘आप्तकामस्य कास्पृहे त्यादिश्रुतौ च प्रयाजनाभावपि लीलया सृष्ट्यक्ति: ‘वैष(६)म्यनै धैण्ये न स्नापेक्षत्वादिति' सूत्रे 'पुण्येन पुद्यायं लोकं नयती'त्यादिश्रुतौ च कर्मसापेक्षत्वेनावैषम्योक्तिः तेजोन(७)स्तथाह्याद्दति सूत्रे ‘घा- यो(८)'ग्निरित्यादिश्रुतौ च तज्ज्ञ आदेर्वाय्वादिजन्यत्वाक्तिः ‘विपर्यये ( १) ब्र० म्० १ । १ । २ । ( २ ) तैफिरीय ३ । १ । ( ३ ) ब्र० सू० १ । १ ५ । ( ४ ) छान्दीग्धे ६ ! ३ । १ । '. ( ५ ) ब्र० भू० २ । । । ३३ । ( { ) ब्र० सू० २ । १ । ३४ । (७) बृ० सू० २ । ३. १ . । (८) तैत्तिरीय २ । १ । ।