पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बन्धस्याऽध्वस्तत्वेऽपित्तन्निवृत्त्युद्देशेन श्रवणादौ प्रवृत्तिनिरूपणम् ॥५१ यद्यपि ब्रह्मचैतन्यं ज्ञानं वृत्तिगतं स्वतः । सत्यं तथाऽपि धीवृत्तेर्मिथथ्यात्वाद्वाधसम्भवः ॥ ७२ ॥ नाधिष्ठानधियः प्राक् स्या तस्या मिश्यात्वधीरपि । ततस्तत्सिद्धये पूर्व प्रवृत्तिरुपपद्यते ॥ ७३ ॥ आत्मैक्यज्ञानबाध्यं तदज्ञानं तत्र कल्पितं । तथापि तद्वच्छेदिकाया वृत्तेर्डश्यत्वेन मिथ्यात्वाद् बाधोपपातिर स्तीत्याह -“ ? ॥ ७२ ॥ यद्यपात ननु बन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वे तदभा चाथै यलो न स्यातू अत्यन्ताभावस्यासाध्यत्वातू अत एव न तत्प्र तीत्यभावार्थमपि यतः तस्या अपि मिथ्यात्वादित्याशङ्कय सत्यस्य ब्रह्मणो निवृत्यदर्शनेन स्वरूपतो मिथ्यात्वाभावे निवृत्थयोगान्मि थ्यात्वं निवृत्यनुकूलमेव न च तदर्थ प्रवृत्यनुपपत्ति: अधिष्ठानसा क्षात्कारानन्तरं तथैव, ततः पूर्वे तु कण्ठगतविस्मृतचामीकरप्रा ये प्रवृत्त्युपपत्तरित्याशयेनाह

  • नाधिष्ठानेति ? ॥ ७३ ॥

ननु बन्धस्य ग्रह्मणयध्यस्तत्वे तन्निदिध्यासनसाध्यतत्साक्षा स्कारनिवत्र्यत्वं श्रवणादिनियमादृष्टस्सापेक्षत्रह्मझाननिवत्र्यत्वै च न रितं तत्राध्यस्तं न वा दूरगमनादिनियमादृष्टसापेक्षसेतुदर्शनानि वत्यै दुरितं तत्राध्यस्तामत्याशङ्काऽऽत्माध्यस्तगौरत्वादेः शुक्तया ह्मण्यध्यस्ततया तत्साक्षात्कारानवत्यत्वस्यावश्यकत्वात् दवतादश नादन्ना तु प्रायाश्धकसमकक्षण दुरतस्य कारणात्मनावस्थान मात्र क्रियत न तु ज्ञानादेवेति नियमो नान्यथा तन्निवृत्तिरित्यभिप्रेत्य परिहरति