पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमद्वितीयमिथ्यात्वलक्षणकथनम् । सत्वासत्वगिरा वक्तुमशक्यं तत्स्ववर्णवत् ॥ ७ ॥ स्वाधिष्ठाने परे तत्त्वेऽध्यस्तस्य जगतोऽथवा । त्रैकालिकनिषेधस्य प्रतियोगितयाऽस्तु तत् ॥ ८ ॥ वस्तुत्वेऽपि निषेधस्य ब्रह्माभिन्नत्वहेतुना । त्वगिरेतेि'। ते(१)नेदं प्रथमं जगतोमिथ्यात्वलक्षणं भवतीति - दर्शितं ॥ ७ ॥ प्रतिप(२)न्नोपाधौत्रैकालेिकनिषेधप्रतियोगित्वं मिथ्या त्वमिति लक्षणान्तरं दर्शयति -* स्वाधिष्ठानेोत ' । अस्तु तत् मिथ्यात्वमित्यर्थः ॥ ८ ॥ ननु त्रैकालिकनिषेधस्य तात्विकत्वेऽद्वैत हानि: प्रातिभासिकत्वे सिद्धसाधनं व्यावहारिकत्वेऽपि तस्य बा ध्यत्वेन तात्विकसत्वाविरोधितयाऽर्थान्तरमद्वैतश्रुतेरतत्वावेक्षकत्वं च तत्प्रतियोगिनोऽप्रतिभासिधकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्या वित्याशङ्का समाधत्ते-“वस्तुत्वेऽपीति ।” प्रपञ्चनिषेधाधि करणीभूतब्रह्माभिन्नत्वान्निषेधस्य तात्विकत्वेपि नाद्वैतहानिकरत्वं । प्रपवध क्षत्प्रितस्थ वावऽारिकवधत्वादेरभावस्याधिष्ठानबूझखङ्कपत्वादन्यथा तस्यापि वावारिकत्वे उतःथाधत्वप्रतिपिकत्वाऽसम्भवात्, तत्सम्भवीकारपक्षेऽपि सतायु भ्राखरुपादतिरिक्तस्य तादृशामावखरुपस्य कल्पने गौरवादतिरिक्ततादृश्यस्वयपखौफारप थेऽपि तस्य ब्राणि त्वया सभ्धन्वाखौकारी सत्वाभावस्यापतिरित य एष वृक्षसश्धन्वा स ( १ ) सक्वातन्ताभावासत्वातान्ताभावोभयवस्वं सवातन्ताभाववत्वे सति भसवा तान्साभाववत्वं वा मिथात्वलदयं पर्यवसितम् सध्वञ्च विकाखा बाधात्व' काँचदध्युपाधौ सवन प्रतीतानत्वमसत्वमेतदुभयाभाव: साधय इति नार्थान्तरं व्याघातीवा शक्तिरुप्ये प्रसिद्यत वान्नाप्रसिञ्चविभीषणत वमतीमिलितस्य विशिष्टव्य वाऽप्रसिहा प्रतीकप्रसिइ व ( २ ) प्रतिपन्नः खप्रकारकाधौविशेष्यी य उपाधिरधिकरणं सन्निष्ठी यस्त्र कालि क्ष निषेधोऽक्षन्ताभायतत प्रतियोगित वमितार्थ: । क पालादिनिष्ठभेदध्व'सादिप्रतियोगि