पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे जगन्मिथ्याऽस्ति दृश्यत्वाज्जड़त्वादविभुत्वतः । तत्रादौ जगन्मिथ्यात्वे प्राचां प्रयोगान्दर्शयति-“जगदिति। ब्र(१)ह्मणः सद्वपत्वेन तदभावानधिकरणत्वात् निर्धर्मकत्वेनैवाभाः वरूपधर्मानधिकरणत्वाञ्च न तत्रातिव्याप्तिरित्युक्त-* सत्वास ( १ ) यद्यपि सत्वादिधर्माणां तदुपन्ति एव ब्राणि सम्बन्धीभ तु शुद्ध धर्मधर्मिणी स्तादातम्यखौकारेण तत्त्वज्ञानेन धर्भाषणां नाशे धर्मिणीऽपि ना शापतिः । अथ धर्मिसमान सत्ताक्षधर्भनाशे सत्य व धर्मिणीनाश भारीपितस्य वास्तवधर्मत्वाभावेन तत्राशेऽपि न ध र्भिनाश्तईि शुद्धसत्वेऽपि कैवख्य तत्र धर्माप्रतायात् ग्रह धर्मी न खलौक्रियते तदुताम् रोगेचासुखदुःखादि बुधौ सतां प्रवर्तते । सुषुप्तौ नास्ति तत्राशी सरुभावुडसु नाभन: ति तवादथा शृङ्गस्य खप्रकाशत्वन न इतिज्ञानविषयत्वादिकं किन्तु तदुपहित्सएव त्र ४णोति वाचस्पतिसभतं तथीतश्रुत: सत्वादिधर्मसम्बन्धस्त्रदुपछित एव श्रध्द्यौति मत्वा व्याप्तिः ननु बाधत्वाभावादिरूपोधमपि न शुी अधाणि कैवलीनिर्गुणरत्यादियुतेः भा भावरुपधर्मखीकार किं बाधकमिति वाच्यम् । ब्रश्णि वाधात्वाभावस्याधाधितस्य खी घात्वमेव धर्मः स्यात् प्रतियोग्यभावयोरेकतरस्यावश्यकत्वात् इति वाच्यम् । श्रुतिप्रमित त्वन साक्षित्वादिना च तस्य वाषात्वासम्भवात्.प्रैव छि खावच्छेदकाविद्यादौनां प्रका श्रुपतया भासकं यथा चन्द्रविन्वादि खावच्छ कराहुभासकं एवक्ष वृध्णी यदि काल त्रयेऽभावएव पारमार्थिक: स्यात्. बाधात्वस्य त्रैकालिकपा रमार्थिकनिषेधप्रतियोगित्वष् निश्चयं विना नार्थनिश्चयः तादृशप्रामाणा' च चिद्रपवृझणैव भास्' एव बृध्ण ए वीतनिषेधप्रतियोगित्व उक्तप्राभाणग्राहकत्वरुपा निषेधसावितापि नीपपदत न च प्र पक्षनिषेधसाचि बुझा तब्रिवेधसाचौत्वन्य एवेति खीकुर्मइति वाचम् अन्यीपि खौक्रिय तस्यापि बाधात्व सदबावसाचिवणाऽप्यन्धनेतनवस्था भग्त्य सदव वृधेति खीकुर्मः कि क्षेव' स ति अपञ्चनिषधसाक्ष्य व लाघववादवाध: खौकार्यइति * साची विता केवली नि गौण तादिश्रुतिप्रमितस्य बाधता न सम्भवसौतग्रतश्रा च निर्धर्भकत्व नैवेति । भा वरुपधर्मानधिकरणत्वात् सस्वाभावरुपधर्माधिकरणत्वयाऽप्यसम्भवात् तथा च सत्वाभाव वृधणि खीकृत्यादिध्यादिानमसङ्गतं तथादभावरुपधर्मस्य न भावषपधर्मतुलथयुप्तिकत्वम्