पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धेतामिथ्यात्वसिध्धिपूर्वकत्वोपपादनम । अद्वैतं श्रुतितात्पर्य ब्रह्मतत्वं निरंजनं । विनिश्चित्य विदां तत्र युक्त युक्तिप्रदर्शनं ॥ ४ ॥ द्वैतमिथ्यात्वसिद्धेहिं ब्रह्मात्मैक्यं प्रसिद्धयति । ततोद्वैतस्य मिथ्यात्वमुपपाद्य तदादितः ॥ ५ ॥ तत्साधननिरासाभ्यां स्वपक्षपरक्षयोः । स्वपक्षसाधनं तस्मात्कर्तव्यं युक्तिभिर्द्धढं ॥ ६ ॥ ३ थ्यात्वसिद्धिपूर्वकत्वादूद्वैतमिथ्यात्वमेव प्रथममुपपादनीयं, उपपा दनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तत्रापि मु मुझेारपेक्षितं स्वसिद्धान्तपरिझानमेवाभ्यर्हितत्वातू तत्सिद्धये प्र थमं स्वसिद्धान्तमवलम्बते -* छंतांते ?' त्रिभिः ॥ ४ ॥ ५ ॥ ६ ॥ व्युत्पतिसिड्तयीत्तरकालीनद्वैताभाववीध धर्मितावच्छदकतया द्वैतभानसम्भवात् ता गाहितया इतमिथात्वनिश्यरुपक्षया तटुक्तराष्ट्र तसिद्धं स्तन्मिथ्यात्तनिय यपूर्वकत्वनिर्वा इ: । अव च स देवसीम्वदमग्रश्रासौदेकमेवाहितौयमितिवाक्याभ्यां तुल्यतयाभासमानदवि तौयाभाविदंपदार्थद वैततादात्ययीभयावच्छिन्नसदुद्देश्यकाय कालमत्वविधेयकधीधाङ्गीकारे त म्य दवत ‘मथ्यात्वविषथकत्व न सेश्स्यति दवैतस्य द्वैताभावीद्देश्यतानक्च्छेदकत्वात कि शिष्टसदृविशेष्यकोदवितौधाभावविधवकी वीधी ज्ञायते न च वाकाभेदापत्तिरिष्टत्वात् । ननु नस्यासावचिकतया प्रऊतत्राकास्य तादृशकालाक्छन्नत्ववीधे तात्पर्ये मानाभावात् एतद्ट्वा क्यजन्यबीधस्य मिथात्वविषयकत्व' न सिडग्रतौति चेन्न अदवितीयावाकस्य तादृशवीधे तात्पर्यानभ्युपगमे कालान्तरावच्छेदनट्वैतभाववत्त्वविषयक्षधियतरति शोकमात्भवित् विद्वान्नाम०पादविसप्त: ज्ञात्वा दैव' मुच्यते सर्वपाशैरित्यादि युतिभि भनिनाग्यत्वानु