पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१ परिच्छेदे
सव्याख्याद्वैतासिद्धिसिद्धान्तसारे।

अद्वैतसिद्धिसिद्धान्तान्साधितानेव युक्तिभिः । बुभुत्सोः सुखबोधाय दर्शयामि यथाक्रमं ॥ २ ॥ ब्रह्मात्मैक्यं प्रमेयं यद्वेदान्तानामशेषतः । दु(१)ज्ञेयं तद्विना दृश्यमार्जनं तत्त्वबोधतः ॥ ३ ॥ ततो व्यतिरिक्त तदत्यन्ताभावोपलक्षितस्वरुपं अतएवाद्वितीयं वि जातीयादिभेदत्रयविनिर्मुक्त । अनादिसिद्धमित्यनेन सपरिकरद्वैत मिथ्यात्वनिरूपणं प्रथमपरिच्छेदार्थोदर्शित ॥ विशुद्ध-तत्पदल क्ष्यम् । अकलं-षोडशकलात्मकलिङ्गशरीरविनिर्मुक्त त्वंपदलस्यं प्रत्यगात्मनोस्तत्वंपदार्थयोरैक्यरूपमखण्डं ब्रह्मतत्वं खप्रकाशं-ख यंज्योतीरूपं , अनेन तत्त्वम्पदार्थतत्वतदैक्यवाक्यार्थतत्वनिरूपणं द्वितीयपरिच्छेदार्थोदर्शितः । श्रुत्वा सर्वेषांवेदान्तानामद्वितीये ब्र ह्मणि तात्पर्यमवधार्य मत्वा भुताथै श्रुत्यनुकूलतकैरसम्भावना दिदोषनिरासेन विनिश्धित्यानुचिन्त्य तमेवार्थ विजातीयप्रत्ययाति तदुत्थस्वानुभवदाढ्येन साक्षात्कृतं स्वान्ते निधायेति .. :, अ नेन श्रवणादिनिरूपणं तृतीयपरिच्छेदार्थोदर्शितः । परसुदत्रमक लमिति पदद्वयेन मुक्तिनिरूपणं चतुर्थपरिच्छेदार्थो ,ि इति माह तमुपक्रमते-* अद्वैतेति ॥ २ ॥ मोक्षहेतुवाक्यार्थत गोचरं दृश्यमार्जनं विना न बुद्धयारूढं भवेत् तदर्थे तदा तया

द्वैत कता ( १ ) दुवनमिति वक्तवै दुर्गत’ इीयं दुशेयमिति कथखिधीज्यम् । ( २) हो ताभावोपलचितं यदूत्रताखदपं तन्मात्रविषयकीऽतषव निर्विकल्यकीयीनि श्वस्तस्य त्यर्थः । हतमिथ्यात्वसिद्विपूवैकत्वादिति । तमिथ्यात्वगियपूर्वकत्वादित्यर्थः । भ्रयम्।४: एकमेवादितोघमित्यादिश्रुति िन चैतन्धमात्रप्रतिपत्तिमात्रं तत्पिर्ये तस्य ख ‘प्रकाशतया नियसिद्दत्वात् तस्य ह तभमरुपानर्थनिद्वत्यहेतुत्वाश् किन्तु ताभावविशि. ऋन्नाप्रतिपतिपूर्वकचैतन्यमात्रप्रतिपत्तौ तादृशप्रतैौतः प्रागसिद्धत्वात् अनथैनिद्धक्षिहै तुवाच एव तादृशधुतः सकाशात् प्रथमतीव्रचथि शैवाभावप्रकारकीोधीजायते त