पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिसिद्धान्त सारः । श्रीगणेशाय नमः । स्वस्ति श्रीकृष्णतत्त्वं श्रुतिविदितमनाद्यद्वितीयं विशुद्धं मिथ्यादृश्यतिरिक्त परसुखमकलं प्रत्यगात्मैक्यरूपं । श्रुत्वा मत्वाऽनुचिन्त्याऽनुभवदृढतया स्वप्रकाशं निधाय स्वान्ते कर्तु प्रवृत्तो हरिभजनमयं सारमद्वैतसिद्धेः ॥१॥" ॐयस्याङ्धिद्वन्द्वमन्तदि मिलगुणा: शान्तिदान्त्यादिहेतुं ध्यात्वा धीराः प्रविष्टाः श्रुतिशिखरागिरोत्थात्मतत्वावबोधात ॥ इं सर्वे सधकार्य तमविरतमहं श्रीमुकुन्दं प्रपद्ये ॥ १ ॥ यै प्रदर्शितान्पौध: क्रमाप्तान्विवृणोम्यहं ॥ २ ॥

प्रेमप्रेरितोहं तत्सारं कर्तु समुद्यतः ॥ ३ ॥

ौत्रादौ निष्प्रत्यूहग्रन्थसमाप्त्यादिसिद्धये मङ्गलाचरणव्याजे न्त तृबुद्धिसौकयर्थभतिसङ्क्षेण प्रदिदर्शयिषुर्वेदान्तैकवेद्य इ -श्वायत्ताभावेोपलक्षितस्वरूपं सखिदानन्दधनं प्रत्यगभिरुमख ण्डार्थ भगवन्तं स्वेष्टदैवतं श्रीकृष्णमनुसन्धत्ते-* स्वस्ति श्री कृष्णतत्वमिति । ” परममङ्गलमूर्ति श्रीकृष्णतत्त्वं स्वान्ते नि प्राय हरिभजनमयमद्वैतसिट्रेः सारै कटुं प्रवृत्तोस्मीत्यन्वयः । किं तं तत-श्रुतिविदितं वेदान्तैकमानसिद्ध, मिथ्याश्यातिरिक्त-अ- निर्वाच्याविद्याकार्यं दृश्यं सप्रकारकधृतिगोचरत्वेन दर्शनकर्माई