पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ यद्भ्युपगमादेव तत्सिद्धिर्वार्यते कुतः ॥ ४२ ॥ स(१)र्वतीर्थदृशां तावत्सामान्यं मानलक्षणं । अज्ञातार्थावगमनं त्वदुक्ते तन्न युज्यते ॥ ४३ ॥ स्वत:(२)सिद्धोऽथ वासिष्ठो देहादिस्ते भवन्भवेत् । प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते ॥ ४ ४ ॥ प्रमा(३)णान्यन्तरेणापि देहादिश्चेत्प्रसिद्यति । वद् प्रमाणैः कोन्वर्थो न हि लिद्वस्य साधनं ॥ ४५ ॥ स्व(४)तोऽसिद्धे प्रमेये तु नासतो व्यञ्जिका प्रमा । नाभिव्यनक्ति सविता शशृङ्गं स्फुरन्नपि ॥ ४६ ॥ प्रतिबिम्बितचैतन्यं घटाधिष्ठानतोऽपृथक् । सर्वावभासक-त्वं चिडस्तुनोऽतोऽड्यात्मनः ।। ४७ ।। चिद्ध्यस्ततया सबै विद्ज्ञानैककारणं । सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदै दर्शयति ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ वृतिप्रतिबिम्बितचैतन्य स्य घटाधिष्ठानचैतन्येन सह भेदाभावाचैतन्यस्यैकत्वमेवेत्यभिप्रै त्याह-“ वृत्तीति ? ॥ ४७ ॥ चैतन्यमात्राज्ञानजन्यत्वात्तञ्शाननिवत्त्र्यत्वाख घटादिप्रपञ्चस्याध्य स्तत्वमेवेति सिद्धान्तरहस्यमाह-“अत इति’ । सदिति प्रतीय ( १ ) हदारपश्धके ४ अ० ३ ब्रा० वार्ति के शी० १५८ । " ( २ं इहदारण्यकै ४ श्र० ३ ब्रा० वार्तिके लो ० १ ६० । ( ) ० ४ च १ ३ ब्रा० वा० प्रखी • १६ २ }