पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वसल्यत्वे दृग्द्दश्यसम्बन्धानुपप्रतिः । धीवृत्तेरुदयात्पूर्वमज्ञातार्थप्रसिद्धयै ॥ ३८ ।। धीवृत्तिव्यतिरिक्तस्य ज्ञानस्यावश्यकत्वतः । अन्यथा साधकाभावे स्यादर्थो नरशृङ्गवत् ॥ ३९ ॥ वृत्तिरूपं न तज्ञानं किं तु साक्षि चिदद्वयं । वृत्तिगेोत्पतिनाशाद्यसंस्पृष्टं विविधं खवत् ॥ ४० ॥ अज्ञानसाधकत्वातन्नाञ्ज्ञानविनिवर्तकं । स(१)र्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । तिरिक्त ज्ञाने मानाभावात् अज्ञाननिवृत्तेरपि ततएव भावादिति चे न्नेत्याह-” धीवृत्तेरिति ' । अन्यथा तस्य साधकाभावेन नर श्टङ्गतुल्यतया सन्निकर्षतज्जन्यज्ञानहेतुत्वेन प्राञ्जसत्त्वकल्पना निष्प्र माणिका स्यातू तस्माद्या दृशस्य घटादेरिन्द्रियसन्निकषश्रयत्वेन झान कारणत्वै तादृशास्य साधकं किं चिन्मानमवश्यमभ्युपेयं(२)तब्ब मानं न वृत्तिरूपं तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्र काशमेकमेव लाघवातू वृत्तिगतोत्पत्तिविनाशजडत्वादिभिरसंस्पृष्ट शुपाधिभेदेनेति सार्द्धद्वययोजना ॥ ३८ ॥ ३९ ॥ ४० ॥ सर्वाशानसाधके साक्षिचैनन्ये तस्मिन् घटादेरध्यास इति का नुपपत्तिरित्यभिप्रेत्याह -“अज्ञानेति” ॥४१॥ तत्र वार्त्तिकवचनानि