पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १परिच्छेदेः साक्षाविद्दृक्श्वकाशः स्यात्स्वसंसृष्टप्रकाशकः ॥३६॥ दृश्याधिष्ठानरूपेण न पंरम्परया भवेत । वृत्याऽऽवरणभङ्गे चित्प्रकाशोऽनावृतः स्वतः ॥३७॥ अंतो वृत्तेः पुरा दृश्याप्रतीति रुपपद्यते । ध्यस्तत्वेपि कस्य वित्कदाचित्कं चित्प्रतेि प्रकाशाय त्वयापि तक्त त्सन्निकृष्ठन्द्रियजन्यतत्तदाकारवृत्तिद्धारक एवामावृतहक्स्लम्बन्धः स्वीकृतः तथा च सत्यत्वेपि तद्वारक एव सम्बन्धोऽस्तु किमाध्या सिकसम्बन्धदुव्र्यसनेन न हि भवतां विशानवादिनामिव तत्तज्शाने तत्तदर्थाध्यासस्वीकारः शुद्धदृशः स्वतो भेदाभावातू उपाधिविशि ष्टाया भेदेपि घटादिवत्तस्या अपि मिथ्यात्वेनाधिष्ठानत्वायोगादितिचे ोत्याह--“ साक्षादिति ?” । प्रकाशस्य साक्षात्स्वसंवष्टप्रका शक्त्वनियमेन चैतन्यस्य परम्परासम्बन्धेन विषयप्रकाशकत्वायोगातू न हिं प्रदीपः परम्परासम्बद्ध प्रकाशयति अतो विषयाधिष्ठानचैत न्यमेनावृतमेव प्रकाशक आवरणभङ्गश्च वृत्था, अतो घृत्तेः पूर्वमा ध्यासिकसम्बम्धे विद्यमानेपि दृश्याप्रतीतिरुपपन्ना अत एव वृत्तिप्र तिबिम्बितचैतन्यस्य घटप्रकाशकत्वे आध्यासिकसम्बन्धस्या तन्त्रतापात: घटाभिव्यक्तचैतन्यस्य घटप्रकाशाकत्वे आवश्यकेन सृ त्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशोपपत्तौ तदधिष्ठानचिदभिव्य क्तिकल्पनायोग इति निरस्तं, परोक्षविलक्षणस्फुटतरव्यवहारार्थ वि षयाधिष्ठानचैतन्याभिव्यक्तिकल्पनाया युक्तत्वादिति सार्द्धद्धयता ॥ दृश्यत्वादिहेतोरप्रयोजधकत्वनिरासः ॥ ननु घटादेः खसन्निकृष्टन्द्रियजन्यस्त्रज्ञानात्पूर्व सत्वेन तश्राध्या सो न'र्युक्तः न च या धटेन्द्रियसन्निकर्षवृत्तिस्तया घटस्य न प्रकाशो येनचप्रकाशो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षजमिति याच्यं, वृश्य