पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्रपञ्धतायाः पुरुषार्थत्वनिरास आगमबाधोद्धारश्ध । पुमर्थमाह तत्रैवं सा ऽविवेकिपरा श्रुतिः ॥ २२ ॥ एकधैवेति वेदान्तः साक्षान्मोक्षेकहेतुतां । प्राहाद्वैतात्मबोधस्य निष्प्रपञ्चैकतत्परः ॥ २३ ॥ विश्वसत्यत्वगस्तिस्माद्यावहारिकसत्वगा ब्रह्मज्ञानेतराबाध्यं व्यावहारिकमिष्यते ॥ २४ ॥ ३७) याद्वैभयभवतीति * श्रुतेः सप्रपञ्चताया दुःखसाधन तस्या त्वेन पुरुषार्थत्वायोगात्कर्मकाण्डवद्स्या: श्रुतेरविवेकिपुरुषपर त्वाञ्च न तथात्वमित्यर्थः ॥ २२ ॥ ननु–“ (१)पृथग्गात्मानं प्रेरि तारं च मत्वा जुष्टस्तेनामृतत्वमेतोति ' भेदज्ञानस्य मोक्षहे. तुत्वश्रवणात्कथं न सप्रपञ्चता पुरुषार्थइत्याशङ्कयाह-“एकधे ति|एक(२)त्रैवानुद्रष्टव्यमित्यादिवाक्यखारस्याद्भेदज्ञानस्यैव सा क्षान्मुक्तिहेतुत्वं प्रेरकपृथत्कदृष्टः सगुणब्रह्मज्ञानस्यापि परम्पर योपकारकत्वान्मतेः पूर्वे न तु तदुत्तरमिति तात्पर्याथैः ॥ २३ ॥ ॥ सप्रपञ्चतायाः पुरुषार्थत्वनिरासः । अतएव सत्यत्वश्रुतिविरोधेन मिथ्यात्वश्रुतिरेवान्यपरेत्यपि न, ष ड्रविधलिङ्गतात्पर्योपेतत्वेन मिथ्यात्वश्रुनेरनन्यपरतया प्रबलत्वा द्वैदिकतात्पर्यविषयस्य च तात्विकत्वनियमेन तात्पर्यज्ञापकानामापि लिङ्गानामर्थतथात्वएव पर्यवसानात्सत्वश्रुतिवाक्यस्थपदानां चा न्यपरत्वान्न सत्वे तात्पर्यलिङ्गशाङ्केत्यभिप्रेत्याह-- * विश्वसत्य त्वांते ? । व्यावहारिकत्वं च ब्रह्मज्ञानेतराबाध्यत्वं न त्वबाध्यत्वं मिथ्यात्वबोधकश्रुतिविरोधादिति भावः ॥ २४ ॥ ( १ ) तिाश्वतरीीप्रनिषदि अ० ऋ० मन्त्रः । ( २ ) छङ्कदारण्यके ४ । ४ | ९० ।