पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे व्यावहारिकमेवास्ति प्रामाण्यं न तु तात्विकं । मिथो विरुद्धयोर्नास्ति तात्विकत्वप्रयोगतः ॥ १८ ॥ विश्वसत्यत्ववाक्यस्य गतिरस्त्यन्यथैव हि । सामानाधिकरण्यं हेि यतः सिद्धं चतुर्विधं ॥ १९ ॥ अध्यासे स्यादिदंरूप्यमभेदे तत्वमस्यपि । स्थाणुः पुमांस्तु बाधायां वैशिष्टये नीलमुत्पलं ॥ २० ॥ अध्यासे वाथ बाधायां विश्वं सत्यमितीष्यते । न तन्नाश्ततात्यवतावाक्यस्य बाधन ॥ २१ ॥ य-त्वेकाकी न रमत इति गीः सप्रपञ्चतां । द्धेन । वस्तुनि विकल्पासम्भवात्तात्चिकव्यावहारिकप्रामाण्य भेदेन च व्यवस्थोपपत्तेरित्यनचद्यमिति भावः ॥ १८ ॥ स्तुतिपरत्बे नावधारितस्य विश्वसत्यत्ववाक्यस्यवान्यथा व्याख्यातुमुचितत्व

  • विश्वसत्यत्वात ' ॥ १९ । उक्त सामा

नाधिकरण्यचातुर्विध्यं विभजते–“ अध्यासे ?' इति ॥ २० ॥ विश्वं सत्यमित्यत्र बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न तस्य षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमित्याह-“ अध्या सेइतेि ' । ॥ २१ ॥ ॥ विश्वसत्यत्वप्रतिपादिनीनां श्रुतीनामथन्तरपरत्वोपवर्णनम् ॥ अथ * (१)तस्मादेचकाकी न रमत ' इति श्रुतेः सप्रपञ्च तापि पुरुषार्थः स्यादिति नेत्याह-* यत्विति ? । “(२)द्विती (२) द्वङ्गदारैरण्झके ५ । ४ । २ ।