पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असत्यस्याऽथैक्रियाकारित्वोपपतिः । ब्रह्मज्ञानैकवाध्यत्वात् तदज्ञानप्रकल्पितं ॥ ९९ ॥ नार्थातिरिक्तोज्ञानेऽस्ति विशेषस्तत्वविन्मतः । अ(१)र्थेनैव विशेषो हि निराकारतया धियां ॥१०॥ ब्रह्मज्ञानेतराबाध्यब्रह्मान्यासत्व(२)नाश्रयं । दूदृष्टान्तेन मिथ्यात्वं साधितै तथा ब्रह्मज्ञानैकनिवत्र्यत्वान्यथानुपप त्याऽपि तस्याशानकार्यत्वेन मिथ्यात्वं सिद्धमित्याह-“स्वप्रेति ? ॥ ९ ॥ ननु खप्तादिज्ञानमेवार्थक्रियाकारि नार्थ स्तञ्च ज्ञानमबाध्यं तथा च कथं तद्दृष्टान्तेन प्रपञ्चमिथ्यात्वसिद्धिरित्याशङ्कयाह नार्थेति । न हि ज्ञानमात्रस्य सुखादिजनकत्वं तथा च कि ?' श्चिद्विशेषितस्यैव तथात्वं वाच्यं ज्ञाने च विशेषो नाथौतिरिक्त इत्यत्र अर्थेनेति ? । अर्थएवेत्यर्थः तथा वृद्धसंमतिमाहार्थेनेत्यर्द्धन–“ ज च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि नकत्वमस्तीत्यर्थः । ननु विषयोपलक्षितस्यैव शानस्य सुखजनक त्वमस्तु तत्कुतोविषयस्य जनकत्वमिति चेन्न । स्वरूपाणामननु गततया झानत्वादेश्चातिप्रसक्ततयाऽनुगतानतिप्रसक्तोपलक्ष्यताव तथात्वमस्तीति च्छेकाभावादुपलक्षणत्वासम्भवात्तद्विशेषितस्यैव भावः ॥ १०० ॥ ॥ असत्यस्यार्थक्रियाकारित्वोपपत्तिः ॥ मिथ्यात्वे च विशेषतोऽनुमानानि, ब्रह्मझानेतराबाध्यम्र ह्मान्यासत्वानधिकरणत्वं पारमार्थिकसत्वाधिकरणावृत्ति ब्रह्मावू त्तित्वात शुक्तिरूप्यत्ववतू परमार्थसङ्गेददवश्च, विमतै मिथ्या ब्रह्मान्यत्वातू शुक्तिरूप्यवत्, परमार्थसत्वं स्वसमानाधिकरणान्यो न्याभावप्रतियोग्यवृत्ति सदितररावृत्तित्वातू ब्रह्मत्ववतू, ब्रह्मत्वं ए कत्वं वा सत्वव्यापक सत्त्वसमानाधिकरणत्वातू असद्वैलक्षण्यबत्तू , व्याप्यवृत्तिघटादिः जन्याभावातिरिक्तसमानाधिकरणाभावमात्रप्र तियोगी अभावप्रतियोगित्वात् अभिधेयत्ववत्, अभिधेयत्वं हि प ( १ ) उदयनकृतकुसुमाञ्जलौ स्तवके ४ ली० ४ ( २ ) पसम्बड़ीऽप्ययं पाठीऽन्यादर्श प्रखत काजुरीधात् तथैव. स्थापित इति ीयम् । (८