पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारे । [ १ परिच्छेदे तन्मायाकल्पितत्वेऽपि नापारोक्ष्याद्यसम्भवः ॥ ९७ ॥ देहात्मैक्यभ्रमे यद्दजीवाविद्याप्रकल्पिते । जीवापरोक्ष्यमस्त्येव नाविद्यामाययोर्भिदा ॥ ९८ ॥ स्वप्प्रपञ्चवन्मायामात्रमित्यादिसन्नयात् । मर्थः मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणादैन्द्रजालिकवद्भान्त स्वायोगादन्यथा सविषयकभ्रमझातृत्वेन भ्रान्तत्वस्य दुवरता पत्तेः । अथनिषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य. प्रवृत्तिर्न स्यादिति चेन्न । ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्व मिति । ननु विमतं नेश्वरमायाकल्पितं तं प्रत्यपरोक्षत्वातू यदेव त देवं यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः विमतं न जीव कल्पितं तस्मिन्सुषुझेऽपि अवस्थितत्वात् आत्मवत्तू, नचासिद्धिः प्र त्यभिज्ञानातू अदृष्टाभावे पुनरुत्थानायोगाधेत्याशङ्का समाधत्ते । नाद्यमनुमानं साधु–“ तन्मायेति ?’ । ऐन्द्रजालिकं प्रत्यप रोक्षे तन्मायाकल्पिते व्यभिचारादित्यर्थः ॥ ९७ ॥ मायाऽऽविद्ययो रभेदेन देहात्मैषयभ्रमे व्यभिचारादपि नापरोक्ष्यासिद्धिरित्याह--

  • देहात्मैक्येति ” । द्वितीयेऽनुमानेत्वसिद्धिरित्यर्थः । न च

प्रत्यभिज्ञया प्रपञ्चस्य स्थायित्वसिद्धेनौसिद्धिः सुषुप्तिकालस्थायि त्वासाधकत्वस्थ प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वात् अ ऋष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसम्भवाञ्धेति तात्प

  • अ(१)थ न तत्र रथा न रथयोगा ? इत्यादि श्रुत्या

“मा(२)यामात्रं तुकात्स्रर्षेनानभिव्यक्तस्वरूपत्वादिति ?’ ( २ ) ब्रह्मसूचे च• ३ । पा• २ जू० १ ।