पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्।न्मथ्यात्वसत्यत्वानुमानयोः सम्यत्कदुष्टत्वोपसंहारः । २९ श्रुत्यनुग्राहक-त्वाच सद्धेतोव्र्यातिदर्शनात् । न च सत्त्वानुमान स्याज्जगत्यर्थक्रियाक्षमे । स्वामे हेि कामिनीसङ्गे व्यभिचारादृथाऽनुमा ॥ ९२ ॥ भ्रान्त्याप्रतीयमानेऽर्थे न सत्वं पारमार्थिकं । न हि स्वामे प्रियाद्यर्थे पारमार्थिकता भवेत् ॥ ९३ ॥ चिद्ध्यस्तत्वमिथ्यात्वे तुल्ये स्वाशेऽथ जागरे । अर्थक्रियासमर्थत्वमपि तुल्यं तयोर्डयोः ॥ ९४ ॥ असद्विलक्षणं विश्वमपरोक्षप्रतीतिः । सद्विलक्षणमप्येतद्वाध्यत्वात्स्वामवस्तुवत् ॥ ९५ ॥ सदसत्वे विरुद्धत्वान्नास्मिन्सम्भवतो यतः । अतोऽनिर्वाच्यता िसद्धयेन्मिथ्यात्वं तत एव हि ॥९६॥ ऐन्द्रजालिकवन्नेशे भ्रान्तत्वापतिरण्व्यपि । जगन्मिथ्यात्वानुमानं सर्वथाऽनवद्यमित्याह -* श्रुतीति' ॥९१॥ जगत्सत्यत्वानुमानं व्यभिचारदुष्टमित्याह-“न चेति त्रिभि ॥ ९२ ॥ ९३ ॥ ९४ ॥ अतोमिथ्यात्वं सिद्धमित्याह-* सद्विलक्ष एामिति ? द्वाभ्यां ॥ ९५ ॥ ९६ ॥ ॥ मिथ्यात्वसत्वानुमानयोः सम्यत्कदुष्टत्वोपसंहार: ॥ नन्वीऽवरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्त त्वप्रसङ्ग इत्यत आह-*. ऐन्द्रजालिकवदिति ? । अय