पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११ ) पितु पूर्वमीमांसासूत्रव्याख्वातृत्वेन प्रसिद्धो भगवानुपवर्षः(२)स एव ध ब्रह्ममीमांसामपि व्याचख्याविति ब्रह्मसूत्रतृतीयाध्याये ३ पादे एक आत्मनः शरीरे भावादित्यधिकरणभाण्यपर्यालोचनया नि शुष्ठानात्प्रागसम्भवेन विधिनिषेधशास्त्रबीधितकर्मानुष्ठानपरिवर्जने भोपपदेयाताम् तीधादैवानुष्ठानपरिवर्जनसमर्थने दुष्परिश्रीऽन्योन्धात्रयः अनुष्ठानपरिवर्जनाभ्यां तद् थर्थावगमस्तदर्थावगमाश्चानुष्ठानपरि वर्जने इति । न बूमी वयं सर्वेषामेव वाकानां खार्थवीधने कर्मापेिक्षा किन्तु तत्त्वमसौत्यादिवे क्षान्तवाक्यानामेव; विरुडयीस्तरुवम्पदार्थयोरैक्यावधारणस्य योग्यताविरहनिषयवतामवि न विशुद्धसत्वानामेव सादृश्योग्यतावधारखपुरवारं तादृशवा क्यार्थानीदयादीग्यतावधारणाहारा कर्मणां वेदान्तवाकाजन्धशाब्दबोधे सहकारित्व' युक्तमितिचत्तरिकं योग्यतावधारणे कर्मणां प्रमाणत्वनीषयीग उताप्रमाणत्वन नादा: कर्मणां प्रमाणत्वप्रसिद्धाभावात् न क्षितौयः चप्रमाणात् प्रमाणकार्ययोग्यतावधारणोत्पाद वाघातात् तथाच वेदान्ताविरीवितन्मूलन्यायबलेनैव यीगातावधारणीत्पादस्य वक्तवतया वेदान्तवाका जन्धवाकार्थज्ञानीत्पत्तौ योगातावधारणधारा कमॉपयोगस्य कथमपि - तुमशकग्रस्वाङ्गावनापरांभिधानव्राद्रीपासनायामेव तदुपयोग इति । अमुमेव “नन्वि कर्मावबोधानन्तर्ये विशेष'इति भाष्यवाख्यानप्रवृभभाभतीनि बन्धः समुश्यवादिपूर्वपचं दृढीकरोति तमिमं ग्रन्थसन्दर्भ शब्दतस्तात्पर्वतशानवबुधा स्य वावतिष्ठापधिषतां सत्सम्प्रदायाचार्येत्यादिचतुषष्टिविशेषणविशिष्टानां श्रीरामभि श्रशास्त्रिणां मुद्रितशास्त्रदीपिक्षाभूमिकायां १३ पृष्ठ कर्म फलत्याग एव त्यागशब्दार्थ नतु कर्मस्वरुपताग जूतार्थे भगवङ्गौतावाकानि प्रमाणत्वनीपन्यस्य “तत्रे वसति यो वेदान्तवाकानां सहकारितया ऽपि कर्मानपेक्षाप्रतिपादनपर : “न च वाक' सहका रितया कर्माण्यपेक्षतइतियुक्त'मितादिभामतौनिबन्ध: सोप्यस्याधिषणाधर्षणायित एव शानिनोऽपि कर्मणामनुष्ठीयत्वप्रतिपादकनिरुतभगवट्टगौतावाकाविरीोधाचक्ष्यमागण्युतःि विरीधाश्च । अत्रैवं पराक्रयते - दूतग्रारभ्याविचाख्यीथं छहस्पतेरपि कीघायनौथी वैदि क:पक्ष दूति कृतधियो विदाङ्कुर्वन्वितन्त: खण्डनपराक्रमः खहस्तेनैव खपादयी कुठा रनिपतनीदाभावितः सर्वातन्त्रस्वतन्त्रतामेव प्रख्यापथतीतामत्सरा विवांसी विद्वाद्वन्तु । वस्तुती द्विप्रदर्शनमेवैतत् सारखवसाधाञ्धदीक्षख्धुरन्धरसाय:, एव'विधानां दू ध्यग्रन्थासंस्थुष्टानां यर:शतं दोषाणां दौयनिबन्धमात्रेधूपलब्धावपि प्रातिखिकरुपेणा. भ्यद्र यथावत्प्रकाशयितुं कृतमतिना स्थलसडीचभियात्रीदास्यते इतिधैथम् । ( २ ) अपराऽपि भट'प्रपञ्चनाचा काचन ब्राह्मसूत्रछति: पूर्वमासीदामभिप्रेत छ हदारण्यकभाथीपक्रामस्थां“अल्पगन्धा वृत्तिरारभ्यते अल्पयन्येति' तेrवमवतारयन्ति थ् खप्रधौतवाख्यायामानन्द ज्ञानाचार्थाः ।