पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १० ) विक्रीणानस्य वणिजोबहिश्त्रमनुपयुक्त प्रत्युत कार्यविरोधि समुद्रात वहित्रस्थस्याकस्य तद्राहकसकलसाधारणञ्जनैर्डष्टत्वाऽसम्भवात् तथा द्वैतमतमेव परिघुकुवैतो मम वेदान्तदर्शनमनुपयुक्तम् द्वैतमतपरेि इष्कारविरोधि च द्वैतखण्डनयुक्तीनां मिथ्यात्वग्राहकमानस्य च तत्र पुरस्कारात् तथापि बहेित्रमिव वेदान्तदर्शनं पुरुषधौरेयस्य परमप्रयो जनं साधयत्येवेति वेदान्तदर्शनस्य तदन्यसर्वदर्शनेभ्य उत्कर्ष इत रदर्शनानां सोपानारोहणान्यायनोत्तरोत्तरभूमिकावाप्तिफलकत्वं चा चार्याभिप्रेतम् । स्पष्टमिदमतेन यदौपनिषदमतं न कषामपि चिखण्डयिषितम् अत एव शास्त्रष्काराणां नासार्वज्ञादिदोषसम्भावना यदतीन्द्रियार्थज्ञानशालिभिरपि तैर्यथायथै मन्दमध्याद्यधिकारिभे देन तदुपयोगाय तत्तच्छास्रप्रणयनादित्यलं पलुवितेन । तस्मादबौधायनीयार्षसिद्धान्तविरुद्धार्थव्यवस्थापनपरत्वेनाद्वै तभाष्यस्यात्सूत्रत्वाश्रौतत्वाल्पसारयुक्तिबहुलत्वादिकथनसशाहः प रेषां साहसमात्रमेव(१) । किञ्ध घृतिकारो नाम न बौधायनो महर्षिर (१) यदपि केचित्स्वस्मिन् विातिश्शाथि वैदुष्धमधारीप्य तत एव प्राची भङ . मान्धानाचार्थानि वन्धकतधावधीरयन्ती निर्मौख्थैव “अथाती चक्षुषौ झञ्झजिज्ञासे”तःि सूत्रस्याथश्दस्य सिद्धान्तसि द्वसाधनचतुष्टयसश्यष्यानन्तर्थार्थकामपास्य . इति काराभिम. तकमववीधानन्तर्धार्थकतामुपवर्णथितुकामा भगवत्पा दोयभाष्य' तहायानभाझतीनि वन्ध' च कदर्थयितुं सभुत्सध्न्ते । तदेतज्ञाष्यभामत्य अविश्वासीद्यसभवात्र तदानन्तर्यार्थक्वभथशब्दस्य वतुं युक्तमिति सिधान्तिसम् । पाठात्यमनी मी निवेश्यै'दित्यादिश्रुतिस्मृतिवीधिक्षयादिक समुचिता श्रीपासणा कमववीधानन्तर्यार्धकत्वमेव समुचितम् यशेनेत्यादिश्रुतौ यादीनां वेदने करण्त्वना न्वयस्य प्रतीयमानतधा निदिधासनफलवेदनाङ्गत्वात् । तव वेदनं न वाक्यार्थशागरुमं तस्राकाङणाधीग्यतादिक्स्प्तकारणस विववाक्यादैव कर्मानुष्ठाननैरपिच्छेथीत्पतः, वा