पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७ ) शकत्वं जगत्सत्यत्वादिकञ्धाऽनूद्यते न तु तव तात्पर्यमस्ति तात्प यैरहितस्य चागमस्य शास्त्रस्य वा तेष्वर्थेषु न प्रामाण्यं ‘वस्पर: शब्दः स शब्दार्थ'इति न्यायातू तथा च नैयायिकानामपि औपनिषद् एवभुपनिषदुपायस्य तत्त्वज्ञानस्य योगानुष्ठानद्वारकचित्तशुद्धय पेक्षावन्नू थोगापेक्षाऽप्यस्ति न हि जातु योगशास्त्रविहितं यमनि यमादिबहिरङ्गमुपायमपहायाऽन्तरङ्गं च धारणादिकमन्तरेणौप निषद्ल्मतत्वसाक्षात्कार उदेतुमर्हतीत्यतो महर्षिणा पतञ्जलिना तत्प्रधानं शास्त्रविरचितम न तु पूर्वोक्तनौपनिषदमतेनास्ति विसंवादः। अतएव ब्रह्मसूत्रे द्वितीयाध्यायस्य द्वितीयपादे मतान्तराणां अ द्वैतसिद्धान्तप्रत्यनीकानां न सचैथा प्रामाण्यं निराक्रियते अपि तु तेषु तेष्वर्थेषु तात्पर्ये नास्तीत्येव प्रतिपाद्यते । यथाऽऽडुः श्यामत्यां “एतेनयोग:प्रत्युक्त'इति सूत्रभाष्यव्याख्या नावसरेर वाचस्पतिमिश्राः । 'खानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जा लादे: सर्वथा प्रामाण्यं निराक्रियते किन्तु जगदुपादानस्वतन्त्रप्र धानतद्विकारमहदङ्करपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते नचैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्रा ऽप्रामाण्येऽप्रामाण्यमश्नुवीरन् । नचैतानि प्रधानादिसद्भावपराणि किन्तु योगस्वरूपतत्साधनतद्वान्तरफलविभूतितत्परमफलकैचल्या व्युत्पादनपराणि । तञ्च विश्चिन्निमित्तीकृत्यू व्यूत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशा सुचरितं तत्प्रतिपादनपरेषु न तु तद्विवक्षितम् । अन्थपरादपि चा न्यनिमित्ततया प्रतीयमानमभ्युपेपयेत नाम न मानान्तरण यांदे वेि रुध्यैत अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् तस्मात्प्रमाण भूतादपि योगशास्त्रातू न प्रधानादिसिद्धि: अत एव योगशास्त्रं व्यु त्पादयिताऽहस्म भगवान् वार्षेगाण्यः 'गुणानां परमं रूपं न दृष्टि पथमृच्छति । यत्लु दृष्टिपथ प्राप्त तन्मायैव सुतुच्छक'इति योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः न तु भावतः तेषामः तात्विकत्वादित्यर्थः"इत्यादिना । साङ्गन्या अपि आरम्भवादम्प्रतिक्षिप्य परिणामवादमवलम्ब्य सस्य जगतोमायापरिणामत्वात्परिणाम परिणामिनोश्चाभेददात्मनि च कर्तृत्वभोत्कृत्वादीनां स्वतोऽभावा न्माथात्वे सर्वपदार्थानेकीकृत्यात्मनिष्ठत्वेन भासमानानां सुषु