पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३ ); छिबरहस्याद्यनेकश्रुतिस्मृतिपुराणेतिहासेधबसकृदभ्यस्यमानमेव सु विशदमुपदिशन् स्वस्य श्रुत्येकशरणतामेवाद्भर्शयति न पुन: केवलं पञ्चरात्रागमप्रामाण्यव्यसनिताम् । यदि नामैतदीयैव वृत्तिर्भ वदीयवचसां मूलमभविष्यत्तर्हबश्यमेव स्वप्रणातकल्पसूत्रधर्म स्त्रेषु माश्रयाऽपि पञ्चरात्राऽऽगमप्रामाण्यसमर्थनप्रकारोऽनुष्टथा थैनिरूपणमुद्रयोपालप्स्यत । अथाऽन्य एव कल्पसूत्रादिप्रणेतुबै धायनाद्वतिकारो बोधायन्नपदाभिधेयत्वेत:महर्षेिरिति विवक्षितश्धे देवविधस्य ब्रह्मसूत्राक्षरोपवृंहणसमर्थस्य महर्षेः साक्षाद्वाद्रायण शिष्यत्वेन पुराणेतिहासादौ जैमिन्यादेरेिवोछेखोऽपेक्षितः । न चाद्यावधि कुत्राऽपि श्रूयत ज्ञायते वा बोधायनो नाम ब्रह्मसूत्राणि भगवद्भीतामीशावास्यादिदशोपनिषदश्च व्याकरोदिति प्रत्युत भ गवान्महेश्वर एव श्रीशङ्कराचार्यनाम्ना भूतले ऽवतीये व्याससूत्रा णि व्याकर्तेति तत्र तत्र सुस्पष्टमबगम्यते तथा हि शिवरहस्ये ९. अंशे १६ अध्याये कलौ भविष्यतो महेश्वरावताराननुक्रम्य. . सारखतास्तथा गौडा मिश्रा: कर्णाजिना द्विजाः ॥ औत्तरा विन्ध्यनिलया भविष्यन्ति महीतले । शब्दार्थश्चाद्धकुशलाः तर्ककर्कशाबुद्धयः । जैना बौद्धा बुद्धियुक्ता मीमांसानिरताः कलौ ।। वेदबोधदवाक्यानामन्यथैव प्ररोचकाः । प्रत्यक्षवादकुशलाः शल्यभूताः कलौ शिवे ॥ तेषामुद्धाटनार्थाय सजामीशे मदंशतः । घेकेरल शललप्राम विप्रपत्न्यां भदंशतः ॥, भविष्यति महादेवि शङ्कराख्यो द्विजोत्तमः ॥ अब्दावधि ततः शब्दे विह्वस्य स सुतर्कजाभ । मतेिं मीमांस्भानोऽसौ कृत्वा शाखेषु निश्चयम : वादिमत्तद्धिपवरान् शङ्करोत्तमकेसरी ॥ भिनत्येव महाबुद्धान् सिद्धविद्यानपि दुतम् । सवा मातरमामन्त्र्य परित्राट् स.भविष्यति ।