पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षस्याऽऽगमबाध्यत्वमपच्छेदन्यायवैषम्यभङ्गश्च । । २३ स्वार्थे तात्पर्यवत्-वन बलवत्तरभावत ॥ ६९.। प्राबल्यमागमस्यैवापच्छेदन्यायतो मतं । पौर्वापर्ये हि पूर्वस्य दौर्बल्यं प्रकृतेरिव ॥ ७० ॥ तत्परत्वात्परत्वाच्च निर्दोष-त्वाच्च वैदिकं । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् ॥ ७१ ॥ व्यावहारिकप्रामाण्यं प्रत्यक्षादेः श्रुतेस्तु तत् ।

  • तस्मादिति ' । ॥ ६९ ॥

॥ प्रत्यक्षस्यागमबाध्यत्वसिद्धि: ॥ पूर्वस्य प्रत्यक्षस्य परेणागमेन बाध इत्यत्रापच्छेदन्यायं निर्दिश ति-“ प्राबल्यमिति' । ‘पैौ(१)पवर्ये पूर्वदैौर्बल्यं प्रकृतिवदि त्यधिकरणे उद्भात्रपछेदनिमित्तादक्षिणयागेन परेण प्रतिहपछेद निमिस्तकस्य बाध इति स्थितं तथेादीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः संसगुणसप्रपञ्चश्रुत्योनिंगुणनिष्प्रपञ्चश्रुतिधामपच्छेदन्यायेन बाधू इति तात्पर्यायैः ॥ ७० ॥ तत्रानन्दबोधाचार्यवचनसम्मतिमाह-“तत्परत्वादिति” । ॥ ७१ ॥ ननु मानान्तरविरोधे श्रुतेस्तत्परत्वमसिद्धं परत्वं तु प्रमान न्तरभ्रमे व्यभिचारि दृश्यते च ‘न(२)त्कासेद्धिति' परं प्रति'मृ(३)डम् गुधकुशकेिशवद्वसः त्वकोति'पूर्वमपि बाधकं, निर्दोषत्वं त्वर्थान्तर प्रामाण्येनान्यथासिद्ध तदुक्त ‘तत्परत्वमसिद्धत्वात्परत्वं व्यभिचार त: । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधये दि'त्याशङ्कयाह

  • व्यावहारिकेति” । प्रत्यक्षादेव्यवहारिकं प्रमाण्यं श्रुतेस्तु

तात्विकमिति विरोधाभावेनं तत्परत्वसिद्धेः परशब्दे च मानान्तरा । . ( १ ) जैमिनिसूत्र श्र० ६ पा• ४ सू० ५४ । ( २ ) पाणिनिसूत्र श्र० १ पा० २ सू० १८