पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ . सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे अन्यशेषममुख्यार्थं वाक्यं स्यात्प्रस्तरादिकं । अनन्यशेषमद्वैतवाक्यं मुख्यार्थमिष्यते ॥ ॥ ६४ ॥ शाक्यार्थमात्रबोधित्वं न मुख्यार्थत्वमिष्यते । तैत्पर्यविषयीभतस्वार्थबोधित्वमेव तत् ॥ ६५ ॥ अमख्याथै तथाऽन्यार्थतात्पर्यकमितीष्यते । न लाक्षणिकमात्रं वा विभागोऽयं विविच्यतां ॥ ६६॥ तथा चाद्वैतवाक्यस्य लक्षणश्रयणेऽपि हि । मुख्यार्थत्वं सुसंपन्न तात्पर्यविषयत्वतः ॥ ६७ ॥ मानान्तरविरोधे सत्येव स्यालुक्षणेत्यपि । निरस्तं लक्षणा यस्मान्न मुख्यार्थत्वबाधिका ॥ ६८ ॥ तस्माद्द्वैतवाक्यं हि सिद्धं प्रत्यक्षबाधकं । तागमस्याप्यमुख्यार्थत्वं स्यादित्वत आह –“अन्यशेषेति' १६४॥ मुख्यार्थत्वं किमित्याकाङ्कायामाह-* शक्यार्थेतेि ?' । तात्प यैविषयीभूतार्थबोधकत्वं हि मुख्यार्धत्वं न शक्यार्थमात्रबोधकत्व मित्यर्थः ॥ ६५ ॥ अमुख्यार्थत्वं तु यत्र पुन: प्रतीतएव मुख्यार्थोऽन्य शेषत्वेन कल्प्यते तत्रैवेत्याह--“अमुख्यार्थमिति” । ६६ प्र ॥ः कृते तु प्रतीतार्थस्यानन्यशेषत्वेन मुख्यत्वान्न तथात्वमिति, फलित माह-“ तथा चेतेि '। अद्वैतागमस्य स्वतात्पर्यविषयीभूतार्थ निवहाय लक्षणाऽऽश्रयणेपि मुख्यार्थत्वमुपपन्नमेवेत्यर्थः ॥ ६७ ॥ मा नान्तरविरोधस्यैव लक्षणाबीजत्वमिति नियममाशाङ्का निरस्यति

  • मानान्तरेति ? । ॥ ६८ ॥ प्रत्यक्षस्यागमबाध्यत्वमुपसंहरति