पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षस्यानुमांनागमबाध्यत्वसिद्धिः । विपक्षबाधकोपेतं प्रत्यक्षस्यास्ति बाधकं । अनुमानमपीत्येतद्वलवद्धि परीक्षितं ॥ ६० ॥ परीक्षितप्रमाणत्वशब्दबाध्यमपीष्यते । प्रत्यक्ष तात्विक-त्वेन व्यावहारिकगोचरं ॥ ६१ ॥ व्यावहारिकमानत्वमागमेन न बाध्यते । बाध्यते तात्विकं तस्य प्रामाण्यमपरीक्षितं ।। ६२ ।। न प्रत्यक्षाविरोधाय तत्त्वमोलैलक्षणाऽश्रिता । किन्तु तात्पर्यविषयीभूताखवण्डप्रतीतये ॥ ६३ ॥ अपरीक्षितप्रत्यक्षं हि परीक्षितानुभानापेक्षया दुर्बलं नीलं नभ इति प्रत्यक्षमिव नभोनीरूपत्वानुमानापेक्षया, अतो न सा मान्यतोद्दष्टमात्रेण सर्वसङ्करापत्तिरित्यभिप्रेत्थाह–“विपक्षेति ” । अतउपपन्ने सर्वत्र सतर्कसचिवमनुमानं प्रत्यक्षस्य बाधकमित्यर्थः॥६०॥ ॥ प्रत्यक्षस्यानुमानबाध्यत्वसिद्धिः । अद्वैतागमस्यापि परीक्षितप्रमाणभावेन प्रत्यक्षबाधकत्वमि स्याह--* परीक्षितमिति ? ॥ ६१ ॥ प्रत्यक्षादेर्हि परीक्षया व्या वहारिकप्रामाण्यमात्रं:सिद्ध तञ्ध नाद्वैतागमेन बाध्यते बाध्यते तु तात्विकै प्रामाण्यं तत्तु न परीक्षया स्सिद्धमित्यभिप्रेत्याह -“ व्या वहारिकेति ?” । ॥ ६२ ॥ ननु तर्हि किमर्थ प्रत्यक्षाविरोधाय तत्त्व म्पदयोर्लक्षणाऽऽश्रीयते इति तत्राहः --“न प्रत्यक्षांत|षङ्गविधलि जैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेजवे शागतसावैश्यकिञ्चिज्ज्ञत्वादीनामैक्यान्वयानुपपत्तेश्च तात्पर्यविष थीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकारस्यैवोचितत्वादिति ता त्पर्याथैः ॥ ६३ ॥ नन्वेवं सतेि यजमानः प्रस्तर इत्यादिवाक्यघवā