पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्ती तारतम्यभङ्गः । न मुक्तस्तारतम्य वा सवत्रक्यस्वरूपतः । उपैति परमं साम्य मित्यैक्ये परसाम्यभाक् ॥ ५८ ॥ तारतम्यविनिर्मुक्त पदं कैवल्यामष्यते । २३५ चभात्र: तस्य द्वितीयसापेक्षत्वेन तदा अस्सम्भवादित्याह

  • नेति ?’ । ननु मुक्तावतारतम्यं किं भेदाभावात् उत सत्यपि

भेदे तत्साभ्यात् नाद्यः श्रुत्या भेदसिद्धेः नान्यः साम्यं किं जीवे श्धरयो रुतजीवानामेव नाद्य: तयोर्विभुत्वाणुत्वशेषशेषिभावस्वात न्त्र्यपारतन्यादिना तारतम्यातू अनकेश्वरापत्या जगत्प्रवृत्थयोगातू तद्वयतारतम्यप्रतिपादकस्मृतिभि: ‘ज(१)ाद्यापारवर्जमित्यादि'सूत्रैरु त्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच नान्य: जीवान्प्रति शे षिणो लक्षितत्वादित्याशङ्का निरस्यति–“ उपेतीति ? । 'परमं साम्यमुपैतीति' साम्यश्रुतेश्च सातिशयत्वे मुक्तः स्वर्गादिवदनित्य त्वं स्यात् अधिकदर्शने दु:खद्वेष्येष्र्यादिकं च स्यादत. ऐक्ये एव सा मञ्जस्यमित्यर्थः ॥ ५८ ॥ ननु कथमैक्यं मुक्तावभिमतै यतो जीवान्प्रतेि नियामकाद्विष्ध क्सनादितश्च जीवानां निकृष्टत्वं श्रुतं “ सैषानन्दस्येत्यादितैत्तिरीया दिश्रुतिभि: 'मुक्तानामपि सिद्धानां नारायणपरायण: ! सुदुर्लभ : प्रशान्तात्मा कोटिष्वपि महामुने'इत्यादिस्मृतिभि:"वृद्धिहास(२)भात्क मन्तर्भावादुभयसामञ्जस्यादेव'मित्यादिसूत्रैरुक्तश्रुतितकनुिगृहीतैरनु मानैर्विरोधाञ्च मुक्तौ तारतम्यमेव युक्तमित्याशङ्कयाह-* तारत म्येति ?' । एतदुक्तं भवति भेदाभावेन . तारतम्यास्सिंद्धि: यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्राग्व गतं भेदसत्वे अभेदात्मकपरमसा (१) ब्र• सू० ४ .। ४ | '१७ । ( २ ) व • सू• ४३ । २ । २० ।