पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे उत्पत्तौ वापि पश्बादेरपूर्वं न ततः पृथक् ॥ ५४ ॥ भाट्टवार्तिकरीत्येत्थं निर्वाहसमतेोभयोः । स्वर्गश्रुतेरिवात्रापि जीवन्मुक्तिश्रुतेर्गतिः ॥५५॥ तावदेव चिरं ह्यस्येत्येवं श्रुत्याऽऽत्मवेदिनः । प्रारब्धक्षयता नान्यात्काञ्चन्मुक्त्या अपेक्ष्यते ॥ ५६ ॥ भक्तिजेशप्रसादस्य तत्त्वज्ञानोपयोगिता । यमेवैष इति श्रौतवाक्यानुसरणं स्मृतेः ॥ ५७ ॥ स्वीक्रियते इति भावः ॥ ५४ ॥ स्वर्गजनकताग्राहकश्रुतेरेिवात्रापि जीवन्मुक्तिश्रुनेस्तादृगर्थखीकारादित्याह -* ?” । तथा भाट्रेति चाविद्यालेशानुवृत्त्या जीवन्मुक्तिरुपपन्नतरेति भावः ॥ ५५ ॥ ॥ जीवन्मुक्त्युपपत्ति : ॥ तन्वपरोक्षज्ञानिनोपि खयोग्यपरमानन्दहेतुपरमधकाष्ठापन्नाभ तयभावेन तत्साध्यस्य मोचकस्येश्वरप्रसादस्याभावेन प्रारब्द्धकर्मणा। संसारानुवृत्तौ जीवन्मुक्तिः तद्भावे तु प्रसादस्यापि भावेन निःशेष दुःखनिवृत्तिविशिष्टखतेोनीचोञ्चभावापन्नस्वरूपानन्दाविभवस्वरूपा मुक्तिरित्याशङ्का-* तावदिति ?' । अस्योत्पन्नात्मतत्वसाक्षा त्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसम्पत्त्यर्थमिति प्रति श्रुतिविरोधेन स्तुतिपरत्वादिति तात्पर्यार्थः ॥ ५६ ॥ *यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते त खा'मिति • भक्तिजन्येश्वर- :

  • प्रसादस्थापि तत्साक्षात्कारस्वरूप एवो पयोगस्य बोधितत्वेन स्मृत्या

दानामपि तदनुसारित्वाद्वैपरीत्येन साध्यसाधनभावे मानाभावा दिल्याशयेनाह-“ भक्तिजेति ? ॥ ५७ ॥ नापि मुक्तौ उचनी