पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सव्याख्याद्वैतस्सिद्धिसिद्धान्नसारे । [ ४ परिच्छेदे विनिःसारितपुष्पेपि सम्पुटे पुष्पवासना । दृश्यते नियमो नातः क्रियाज्ञानैकसंस्कृतेः ॥ ३६ ॥ संस्कारनाशान्यत्वे सत्येवं स्याद्नुमा प्रमा ॥ ३७ ॥ संस्कारः कार्यरूपेोपि निरुपादानको मतः । ध्वंसवत्सोऽप्यविद्येव शुद्धात्माश्रित एव हि ॥ ३८ ॥ प्रविनश्यद्वस्थस्य समवायिनमन्तरा । दृष्टा स्थिति र्न तत्सिदौ स्यादज्ञानानुवर्तनम् ॥ ३९ ॥ ननु क्रियाज्ञानधोरेव संस्कारोनान्यस्येत्याशङ्क दृष्टान्तन तन्नियमः व्यभिचारयति--* विनि:सारितेति ' ॥ ३६ ॥ . नाशमात्रस्य संस्कारव्याप्तत्वमनुमानेन दर्शयति--- * नाश इति ॥ ३७ ॥ संस्कारः कार्थोपि ध्वंस इव निरुपादानकः अ विद्येव च शुद्धात्माश्रिन इति नाविद्यासापेक्ष इत्याह--* संस्का र इति ? ॥ ३८ ॥ ननु भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धे तुमारब्धकर्मादे: स्थित्यर्थ तदुपानाज्ञानानुवृत्त्यापात इत्याशङ्काह

  • प्रविनश्यदितेि ? । ३९ । ननु क्षणमात्रस्थितावपि कथं ब

हुक्षणस्थितिरिति तत्राह--* बह्विति ?” । सत्युपपाद्के लक्ष णगणनाया अप्रयोजकत्वात् तत्र क्षणमात्रस्थितिः स्नमस्समश्रस्याज नकत्वातू अत्र तु प्रतिबन्धकाभावसहकृतहेतोस्तावत्कालमभावान्न