पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे अविद्यास्तमथो मोक्षो नित्यानन्दप्रतीतिः । निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मतः ॥ २७ ॥ अहमर्थगतस्यैव चिदंशस्यात्मनो विभोः । मोक्षकालान्वयित्वेन पुमर्थो मोक्ष इष्यतै ॥ २८ ॥ दुःखाभावातिरेकेपि सुखस्यात्मैक्करूपता । सुखप्रकाशयारकाद्वयब्रह्मस्वरूपता ॥ २९ ॥ जाड्यदुःखात्मतारूपव्यावर्यभिद्याऽनयोः । सुखप्रकाशयोः सिद्येत्प्रयोगो युगपत्सह॥ २९ ॥ ननु कस्याय माक्षः पुमर्थ: किमहमर्थस्य अाहो चिन्मात्रस्य नाद्यः त्वन्मते अहमर्थस्य मुक्तयनन्वयात् नान्त्य अहं मुक्तः स्थाभि तिवत् चिन्मात्रं मुक्त स्यादितीछाया अननुभवादिति चेन्मैवमि त्याह--“अहमिति ' । अहमर्थगतचिदंशं मुक्तिकालान्वयिनं प्रति पुमर्थत्वस्य मोक्षे सम्भव इत्युक्तप्रायत्वादित्यर्थः ॥ २७ ॥ ननु सुखरय दु:खाभावमात्रत्वे वैशेषिकमीक्षवदपुमर्थता अतिरेके सद्धि तीयत्वमित्याशङ्का दुःखाभावातिरेकेप्यात्मानतिरेकान्मैवमित्याह-- । नन्वात्मनः सुखभात्रत्वे सुखप्रकाशाभावे नापुमर्थत्वं उभयात्मकत्वे चाखण्डार्थत्वहानिरित्यत आह--“ सु खप्रकाशयोरिति २८ ।। नन्वर्थभेदाभावे सुखप्रकाश इतिं सहप्रयोगायोग इत्यत आह

  • जाडयेति ? । : अविद्याकल्पितञ्जडात्मकत्वरूपव्यावत्र्यभदन

तदुपंपत्तिरित्यर्थः 'दुःखाभावस्य ॥ २९ || ननु सुखस्य च तत्त्वता दुःखाभावेति "