पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तरानन्दरूपत्वेन पुरुषार्थत्वोपपतिः । २२७ पुमर्थत्वं सुखे साक्षात्क्रियमाणतया मतम् । गौरवान्न स्वकीयत्वप्रयुक्त मोक्षशाब्दितम् ॥ २६ ॥ ननु त्वल्मते मुक्तौ न दुःखाछेदमात्रं किन्तु निरतिशयानन्द स्फुरणमपि तत्र न सुखात्मता तावत्पुमर्थः सुखीस्यामिति वत्सुखं स्या मितीच्छाया अदर्शनातू पुमर्थताया इच्छानियम्यत्वादन्यथा बौद्धम तसिद्धात्मनाशादिरपि पुमर्थ: स्यातू अत एव नापरकीयं सुखं. पु मर्थ: तथेच्छाविरहात् गौरवाधेत्याशङ्का सुखादौ पुमर्थता नापर कीयत्वप्रयुक्ता नापि खकीयत्वप्रयुक्तः गौरवातू किन्तु साक्षातूः क्रियमाणतया सम्बन्धस्य वानित्यत्वसाधनपारतन्त्र्यादेरिवावर्ज नीयसन्निधिकत्वादित्यभिप्रेत्याह-“ पुमर्थत्वमिति " । तथा मुक्तसुखसाक्षात्कारस्य साक्षातक्रियमाणत्वेनैव हि पुमर्थत्वमि त्याशय:। मुक्तिस्वरूपनिर्णयविदां सम्मतिमाह -“अविद्येति' ः ॥ २६ ॥ ॥ मुक्तरानन्दरूपत्वेन पुरुषार्थत्वोपपत्तिः ॥ स्वान मनीद्धचेतस्तत्र व्यञ्जकमाचत्वात् मानभूवं भूधासमित्याकारिकाया अन्य क्ॉनधीनेच्छाया. एव एवं परम प्रोनन्दइतादिश्रुतेश्चाऽन्यधानुपपत्तव, खाज्ञानविरीधित्वं च खाज्ञानाधि करण:कालपूर्वत्वशून्यचणडतित्वं एताबांखु विश्वी यचन्दनादियोगजमनीवतेयैस्किञ्चि द न्यविीधित्वं तन्नाशीत्तरमज्ञानान्सरणानावरणात् स्वाव्य वङितपूर्वं क्षणे सुखाव (कथत्कि श्चिदज्ञानविरीधिस्तव' तु चयीरपि तुरुय । नचैकदैकमैवाज्ञानमावृणोतौति. सिद्धान्ता त्स्वायावहितपूर्वाचणे सुखावरकाशानसामान्यविरीधित्वमपि. हर्थीस्तुल्यमिति य चित्पदं वार्यभिति वाच्यम् । चन्दनादियोगजवत्ते: पूर्णानन्दात्ररकमूलाता नाविरोधित्व साच्यानन्दावरकपह्मवान्नानं प्रतेव तस्याः विरोधित्वात् नच इतरेव सुखत्वसम्भवेन भा त्भा सुखरूप इति वाच्यम् ! सुषुधौ निष्कामक्त्वकाले जा गरी च भासमानभुखम्य. वृचित्वा मभवा सदाऽनन्तद्वत्तिकल्पने गौरवात् एकरुपेऽपि साच्यानन्दे ऽनुभूयभाने तारतम्थस्य वञ्जकछत्तिारतम्यगतत्वान्नानुपपत्ति स्तथाच यत्किञ्चिदज्ञानविरीधुपहि तात्मन: खतः पुरुषार्थवमात्रसस्वे ऽप्यज्ञानसामान्यविरीधुपछूितात्मनः परमपुरुषार्थत्वादस्थिर त्वम