पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे वृतित्वान्मोहविध्वस्तेर्न निवर्तकखण्डनम् । तन्निवृत्तेचिदात्मत्वान्न तजनकखण्डनम् ॥ २५ ॥ खण्डनावकाश इत्याह--*वृत्तित्वादितेि' । (१)वस्तुतस्तु अवि द्यानिवृत्तवृत्तिरूपतया न निवर्तकखण्डनावकाश: वृत्तिनिवृत्तेरात्म रूपतया न तज्ज्ञानकखण्डनावकाशोपीस्थर्थ: ॥ २५ ॥ ॥ अविद्यानिवर्तकानिरूपणम् ।। ( १ ) खेतरसर्वेद तविरोधिनौ वृत्तिरन्या तदुत्तरं न किघिजायते तस्याधायका खस्वाभावेन सुतरां न तच तदनुद्वत्या पाट्नम् ' नच तस्याः ना शानुत्पादै सा झ गते त्यादिमश्रावकाशः । नाशोत्पाद्देऽपि तटसम्भवात् सथा च तम्या नाशीऽग्रे न जायते श्र यकालस्यैवाली कत्वात् । नचैवमात्मव तद्राश् इत्यङ्गीकारीव्यर्थ इतिवाच्धम् । अन्यति: क्षणमावं स्थित्वा नश्वतौति संसारदशायामात्मभि नाश्त्वकल्पनया सथाऽङ्गीकारात् प्रा रन्धभोगकालीनवृत्तस्तु अविद्यादिमावविरोधित्वं न तु सर्वक्षतविरोधिस्वमित्यप्यतभदव तु दक्षादिनाशे कर्म प्रतिबन्धकं करुन् ते सत्यत्वापत्र तत्रुतिविरीधित्वापतेर्नापि भचैवं च रमद्यनिरुपं दें६ दिनाशः पूर्वमपि है ताधिकरणकालपूर्वत्वानधिकरणक्षणहतित्वं एव'सति कपाखादिदैश्यावच्छ देन वाद्दण्डादैर्घटादिहेतुत्वखीकारी व्यर्थः स्यादसावरकाखमसतो धटादेः कथसुतच्च यो स ति नीतापर्यनुयीग इति ब्रषे तर्हि या वद्दिषयिका प्रभा सा खसमानविषयकामान तरप्रयुक्ताधिकरणकालपूर्वत्वानधिकरणदणवर्तिनौप्ति वद्याप्त : श्रतया दिप्रमास्थले दृष्टत्वा दाश्मप्रमाऽपि तथेति प्रस्नात्वस्य वीक्तवाप्यतारुपनियाभकतावत्वात्तत्व शानस्थीतवि रोधित्वसिडा नीलपर्यनुयीगः । अयैवमपि मुमुचुअद्वत्त्यनुपपतिः फखाभावात्तथाहि न खत: पुरुषार्थस्वामावात् नापि त्तिविषय स्वोपछित श्रासभा तस्य लीझ खस: पुरुषार्थ